________________
मृच्छकटिके
शकारः - अत्तपलित्ताणे भावे गदे अदंशणम् । चेडं वि पाशादबालग्गपदोलिकाए णिगलपूलिदं कदुअ थावइश्शम् । एव्वं मन्ते लक्खिदे भोदि । ता गच्छामि । अधवा पेक्खामि दाव एदम् । किं एशा मला आदु पुणो वि मालइश्शम् । (अवलोक्य ।) कथं शुमला । भोदु । एदिणा पावालएण पच्छादेमि णम् । अधवा णामङ्किदे एशे । ता के वि अज्जपुलिशे पच्चहिजाणेदि । भोदु । एदिणा वादालीपुञ्जिदेण शुक्खपण्णपुडेण पच्छादेमि । ( तथा कृत्वा विचिन्त्य ।) भोदु । एव्वं दाव | संपदं अधिअलणं गच्छिअ ववहालं लिहावेमि, जहा अत्थश्श कालणादो शत्थवाहचालुदत्ताकेण ममकेलकं पुप्फकलण्डकं जिण्णुज्जाणं पवेशिअ वशन्तशेणिआ वावादिदेति ।
२२०
चालुदत्तविणाशाय कलेमि कवडं णवम् ।
अलीए विशुद्धाए पशुघादं व्व दालणम् ॥ ४४ ॥
1
भोदु। गच्छामि । (इति निष्क्रम्य दृष्ट्वा सभयम् ।) अविद मादिके । जेण जेण गच्छामि मग्गेण, तेण ज्जेव एशे दुश्टशमणके गहिदकशाओदकं चीवलं गेण्हि आअच्छदि । एशे मए णशि च्छिदिअ वाहिदे किदवेले कदावि मं पेक्खिअ एदेण मालिदे त्ति पआशइश्शदि । ता कधं गच्छामि । (अवलोक्य) भोदु । एदं अद्धपडिदं पाआलखण्डं उल्लङ्घिन गच्छामि ।
अत्तपलित्ताणे आत्मरक्षार्थम् । निगलपूरितं अतिगुरुबन्धनोक्तिरियम् । एवं मन्त्रोऽभिरक्षितो भवति । प्रावारेण प्रच्छदपटेन । णांमङ्किदे नामाङ्कितः । वसन्तसेनाया इति शकारस्य वेति लिखिताक्षरः । शुक्खपण्णउडेण शुष्कपर्णपुटेन । तथा कृत्वा । पूर्वोक्तेन स्थगितां कृत्वेत्यर्थः । अत्थश्श | अर्थस्येत्यर्थः । चालुदत्तेति । चारुदत्तविनाशाय करोमि कपटं नवम् । नगर्यो विशुद्धायां पशुघातमिव दारुणम् ॥ ४४ ॥ अविद मादिके सभयविस्मये । नश्तिय नासारज्ज्वा बाधितः (?) । कदवेले