SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १९२ - मृच्छकटिके पि गाइश्शम् । (इति गायति ।) भावे भावे, शुदं तुए जं मए गाइदम् | (क) विट: - किमुच्यते । गन्धर्वों भवान् । शकारः - कथं गन्धव्वे ण भविश्शम् । हिङ्गुज्जले जीलकभद्दमुश्ते चाह गण्ठी शगुडा अ शुण्ठी । एमए शेविद गन्धजुत्ती कथं ण हग्गे मधुलश्शले त्ति ॥ १३ ॥ भावे, पुणो वि दाव गाइश्शम् | ( तथा करोति । ) भावे भावे, शुद्धं तुए जं मए गाइदम् । (ख) विट: - किमुच्यते । गन्धर्वो भवान् । शकारः — कथं गन्धव्त्रेण भवामि । (क) भाव, शिरसि मम निलीनो भाव सूर्यस्य पादः 'शकुनिखगविहङ्गा वृक्षशाखासु लीनाः । नरंपुरुषमनुष्या उष्णदीर्घं श्वसन्तो गृहशरणनिषण्णा आतपं निर्वहन्ति ॥ भाव, अद्यापि स चेटो नागच्छति । आत्मनो विनोदननिमित्तं किमपि गास्यामि । भाव भाव, श्रुतं त्वया यन्मया गीतम् । (ख) कथं गन्धर्वो न भविष्यामि । हिज्ज्वला जीरकभद्रमुस्ता वचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता गन्धयुक्तिः कथं नाहं मधुरस्वर इति ॥ भाव, पुनरपि तावद्द्वास्यामि । भाव भाव, श्रुतं त्वया यन्मया गीतम् । हिङ्गुजेत्यादि । उपजातिच्छन्दसा । हिब्रूज्ज्वलौ जीरकभद्रमुस्तकौ वचाया ग्रन्थिः सगुडा च शुण्ठी । एषा मया सेविता ग्रन्थयुक्तिः कथं नाहं मधुरखर इति ॥१३॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy