SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽङ्कः। १८९ विटः-किं ब्रवीति । शकारः-मावि गच्छदु, मावि चिश्टदु ।मावि ऊशशदु, मावि णीशशदु । इध ज्जेव झत्ति पडिअ मलेदु । (क) भिक्षुः–णमो बुद्धश्श । शलणागदम्हि । (ख) विट:-गच्छतु। शकारः—णं शमएण । (ग) विट:-कीदृशः समयः । शकारः-तधा कद्दमं फेलदु, जधा पाणिअं पकाइलंण होदि। अधवा पाणिअं पुञ्जीकदुअ कद्दमे फेलदु । (घ) विटः-अहो मूर्खता। विपर्यस्तमनश्चेष्टैः शिलाशकलवर्मभिः । मांसवृक्षैरियं मूखैर्भाराकान्ता वसुंधरा ॥ ६ ॥ (भिक्षुर्नाव्येनाक्रोशति ।) शकारः-किं भणादि । (ङ) विटः-स्तौति भवन्तम् । शकारः-थुणु थुणु । पुणो वि थुणु । (च) (तथा कृला निष्क्रान्तो भिक्षुः ।) (क) मापि गच्छतु, मापि तिष्ठतु । माप्युच्छसितु, मापि निश्वसितु । इहैव झटिति पतित्वा म्रियताम् । (ख) नमो बुद्धाय । शरणागतोऽस्मि । (ग) ननु समयेन । (घ) तथा कर्दमं प्रक्षिपतु, यथा पानीयं पङ्काविलं न भवति । अथवा पानीयं पुञ्जीकृत्य कर्दमे क्षिपतु । (ङ) किं भणति । (च) स्तुनु स्तुनु । पुनरपि स्तुनु । . विटोऽयमर्थ (?) ॥ पकाइलं पङ्काविलम् । कलुषमिति यावत् ॥ विपर्यस्तमिति ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy