SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः। १५९ लसि तुमं पुरिसभाअधेएहिं । (इति सास्रा ।) जाद, मा रोद । सोवण्णसअडिआए कीलिस्ससि । (क) दारकः-रदणिए, का एसा । (ख) वसन्तसेना-पिदुणो दे गुणणिजिदा दासी । (ग) रदनिका-जाद, अज्जआ दे जणणी भोदि । (घ) दारकः–रदणिए, अलिअं तुम भणासि । जइ अम्हाणं अजआ जणणी ता कीस अलंकिदा । (ङ) वसन्तसेना-जाद, मुद्धेण मुहेण अदिकरुणं मन्तेसि । (नाट्येनाभरणान्यवतार्य रुदती ।) एसा दाणिं दे जणणी संवुत्ता । ता गेण्ह एवं अलंकारअम् । सोवण्णसअडिअं घडावेहि । (च) दारकः-अवेहि । ण गेण्हिस्सम् । रोदसि तुमम् । (छ) वसन्तसेना-(अश्रूणि प्रमृज्य ।) जाद, ण रोदिस्सम् । गच्छ । (क) हा धिक् हा धिक् । अयमपि नाम परसंपत्त्या संतप्यते । भगवकृतान्त, पुष्करपत्रपतितजलबिन्दुसदृशैः क्रीडसि त्वं पुरुषभागधेयैः । जात मा रुदिहि । सौवर्णशकटिकया क्रीडिष्यसि । (ख) रदनिके, कैषा। (ग) पितुस्ते गुणनिर्जिता दासी । (घ) जात, आर्या ते जननी भवति । (ङ) रदनिके, अलीकं त्वं भणसि । यद्यस्माकमार्या जननी, तत्किमर्थमलंकृता। (च) जात, मुग्धेन मुखेनातिकरुणं मन्त्रयसि । एषेदानी ते जननी संवृत्ता । तद्गृहाणैतमलंकारम् । सौवर्णशकटिकां कारय । (छ) अपेहि । न ग्रहीष्यामि । रोदिषि त्वम् । वेशिगृहपतिदारकेण ॥ तव पितुर्गुणनिर्जिता दासी ॥ अलिअं अलीकम् । असत्यमिति यावत् ॥ बालहस्ताभ्यां सुवर्णपूर्णी शकटिकां दारकं च स्वयं गृहीत्वा
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy