SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३७ पञ्चमोऽङ्कः। चेट:-अले, एशा शा । (क) विदूषकः-का एसा का । (ख) चेटः-एशा शा । (ग) विदूषकः-किं दाणिं दासीए पुत्ता, दुब्भिक्खकाले वुडरको विअ उद्धकं सासाअसि—'एसा सा से'त्ति । (घ) चेटः-अले, तुमं पि दाणिं इन्दमहकामुको विअ सुगु किं काकाअसि—'का के'त्ति । (ङ) विदूषकः-ना कहेहि । (च) चेट:-(स्वगतम् ।) भोदु । एवं भणिश्शम् । (प्रकाशम् ।) अले, पण्हं दे दइश्शम् । (छ) विदूषकः-अहं दे मुण्डे गोडुं दइस्सम् । (ज) । चेटः-अले, जाणाहि दाव, तेण हि । करिंश काले चूआ मोलेन्ति । (झ) (क) अरे, एषा सा। (ख) कैषा का। (ग) एषा सा। (घ) किमिदानी दास्याः पुत्र, दुर्भिक्षकाले वृद्धरङ्क इवोर्ध्वकं श्वासायसे-'एषा सा सा' इति । (ङ) अरे, त्वमपीदानीमिन्द्रमहकामुक इव सुष्ठु किं काकायसे'का का' इति । (च) तत्कथय । (छ) भवतु । एवं भणिष्यामि । अरे, प्रश्नं ते दास्यामि । (ज) अहं ते मस्तके पादं दास्यामि । (झ) अरे, जानीहि तावत् , तेन हि । कस्मिन्काले चूता मुकुलिता भवन्ति । कस्य संज्ञां ददामि ॥ कपित्थं फलविशेषः ॥ वृद्धविब्बो दुवासू इति यावत् (?) । इन्द्रमहकामुकः काकः । 'इन्द्रमह काकपोदओ विभ' इति पाठो व्यक्तार्थ एव ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy