SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ स्त्रियो नाम चपलाः चतुर्थोऽङ्कः । अन्यं मनुष्यं हृदयेन कृत्वा अन्यं ततो दृष्टिभिराह्वयन्ति । सूक्तं खलु कस्यापि— अन्यत्र मुञ्चन्ति मदप्रसेकमन्यं शरीरेण च कामयन्ते ॥ १६ ॥ न पर्वताग्रे नलिनी प्ररोहति न गर्दभा वाजिधुरं वहन्ति । यवाः प्रकीर्णा न भवन्ति शालय M न वेशजाताः शुचयस्तथाङ्गनाः ॥ १७ ॥ आः दुरात्मन् चारुदत्तहतक, अयं न भवसि । ( इति कतिचित्पदानि गच्छति ।) १०७ मदनिका - ( अञ्चले गृहीत्वा ।) अइ असंबद्धभासअ, असंभावणी कुप्पसि । (क) शर्विलकः — कथमसंभावनीयं नाम । - द्वेति ॥ मदनिका - एसो क्खु अलंकारओ अज्जआकेरओ । (ख) शर्विलकः -- ततः किम् । मदनिका — स च तस्स अज्जस्स हत्थे विणिक्खित्तो । (ग) शर्विलकः किमर्थम् । मदनिका - (कर्णे) एव्वं विभुं । (घ) शर्विलक: – (सवैलक्ष्यम् ।) भोः, कष्टम् । छायार्थं ग्रीष्मसंतप्तो यामेवाहं समाश्रितः । अजानता मया सैव पत्रैः शाखा वियोजिता ॥ १८ ॥ (क) अयि असंबद्धभाषक, असंभावनीये कुप्यसि । (ख) एष खल्वलंकार आर्यासंबन्धी । (ग) स च तस्यार्यस्य हस्ते विनिःक्षिप्तः (घ) एवमिव । १५ ॥ अन्यमिति ॥ १६ ॥ नेति ॥ १७ ॥ छायार्थमिति
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy