SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ इसि भासियाइं एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । मायंगिज्जज्झणं ॥ २७. साधु सुचरितं अव्वाहता समणसंपया वा र त एणं अरहता इसिणा बुझतं । न चिरं जणे संवसे मुणी, संवासेण सिणेहु वद्धती । भिक्खुस्स अणिच्चचारिणो अत्तट्ठे कम्मा दुहायती ॥१॥ पयहित सिणेहबन्धणं झाणज्झयणपरायणे मुणी । णिद्धत्तेण सया वि चेतसा णेव्वाणाय मतिं तु संदधे ॥२॥ जे भिक्खु सखेयमागते वयणं कण्णसुहं परस्स बूया । सेsप्पियभास हु मुद्धे आतट्ठे णियमा तु हायती ॥३॥ जे लक्खण सुमिणपहेलियाउ अक्खाईयइ य कुतूहलाओ । भद्ददाणाई गरे पउंजए सामण्णस्स महन्तरं खु से ॥४॥ जे चेलक उवणयसु वा वि आवाहविवाहवधूवरेसु य । जुंजे जुज्झेसु य पत्थिवाणं सामण्णस्स महन्तरं खु जे जीवणहेतु पूयणट्ठा किंची इहलोकसुहं पउंजे । अट्ठिविसएसु पयाहिणे से सामण्णस्स महन्तरं खुसे || ६ || ववगयकुसले संछिण्णसोते पेज्जेण दोसेण य विपप्मुको । पियमप्पियसहे अकिंचणे य आतट्टं ण जहेज्ज धम्मजीवी ॥७॥ से ॥५॥ 59 एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । वारत्तयनामज्झयणं । २८. छिण्णसोते भिसं सव्वे कामे कुणह सव्वसो । कामा रोगा मणुस्साणं, कामा दुग्गतिवड्ढणा ॥ १ ॥
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy