SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई 53 २५. _[१.] तए णं अम्ब डे परिव्वायए जो गंध रा य णं एवं वयासी : "मणे मे विरई भो देवाणुप्पिओ, गब्भवासाहि, कहं न तुम बम्भयारि ?" तए णं जो गंधरायणे अम्ब डं परिव्वायगं ऐवं वयासी : आरिया एहि या एहि ता आयाणाहि । जे खलु हारिता पावेहिं कम्मेहिं, अविप्पमुक्का ते खलु, गब्भवासाहि सज्जन्ति । ते सयमेव पाणे अतिवातेन्ति अण्णे वि पाणे अतिवातावेन्ति अण्णे वि पाणे अतिवातावेन्ते वा सातिज्जन्ति समणुजाणन्ति; ते सयमेव मुसं भासन्ति....सातिज्जन्ति समणुजाणन्ति; अविरता अप्पडिहतापच्चक्खातपावकम्मा मणुजा अदत्तं आदियन्ति....सातिज्जन्ति समणुजाणन्ति; ते सयमेव अब्बम्भपरिग्गहं गिण्हन्ति मीसियं भणियव्वं जाव समणुजाणन्ति । एवामेव ते अस्संजता अविरता अप्पडिहतापच्चक्खातपावकम्मा सकिरिया असंवुता एकन्तदण्डा एकन्तबाला बहुं पावं कम्मं कलिकलुसं समज्जिणित्ता इतो चुता दुग्गतिगामिणो भवन्ति । एहि हारिता आयाणाहिं । [२.] जे खलु, आरिया, पावेहिं कम्मेहिं विप्पमुक्का ते खलु गब्भवासाहि णो सज्जन्ति । ते णो सयमेव पाणे अतिवातिन्ति एवं तधेव विपरीतं जाव अकिरिया संवुडा एकन्तपण्डिता ववगतरागदोसा तिगुत्तिगुत्ता तिदण्डोवरता णीसल्ला आयरक्खी ववगयचउक्कसाया चउविकहविवज्जिता पंचमहव्वया तिगुत्ता पंचिंदियसंवुडा छज्जीवणिकायसुटुणिरता सत्तभयविप्पमुक्का अट्ठमयट्ठाणजढा णवबम्भचेरजुत्ता दससमाहिट्ठाणसंपयुत्ता बहुं पावं कम्मं कलिकलुसं खवइत्ता इतो चुया सोग्गतिगामिणो भवन्ति । [३.] ते णं, भगवं, सुत्तमग्गाणुसारी खीणकसाया दन्तेन्दिया
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy