SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 46 ISIBHĀSIYAIM maņussa maņussattā devā devattā, aņupariyatanti jivā cāurantam 6 samsāra-kantārām kammânugāmiņo. tadha vime jive idha-loke sub’uppāyake, para loke duh'uppādae aạie adhuve aạitie aộicce asāsate sajjati rajjati gijjhati mujjhati ajjhovava jjati viņighatam āvajjati, imam ca ņam puņo sadaņa padaņa.vikiraña-viddham saņa-dhammam anega-joga-kkhema-sa pāyuttap jivass' atārelu10 kim samsāra-nivveļhim kareti, samsāra-șivvedhim karetta aņāi yam anavadaggam diha-m-addham cāuranta-saņsāra-sāgaram aņupariyalai. tamba 'dhuvam asāsatam inam samsāre savvajivāņam samsatı-kāraṇam iti ņaccā ņāņa-damsaņa-carittaņi se vissāmi, ņāņa.damsaņa-carittāņi sevittā añadiyam jāva kantāram 15 Vītivatitta sivam acala jāva thāņam abbhuvagate ciųhissāmi. kantare vāri-majjhe vā ditte vā aggi-sambhame tamamsi vā jadhā netā tadha dhammo jiņ'āhito (1) dhāraņi susaha ceva gurū bhesajjam eva vā sad-dhammo savva-jivāņam ņiccam loe hitamkaro (2) siggha.vați-samauttā radha-cakke jabā arā phaďantā valli-ccheyā vā suba-dukkhe sarīriņo (3) samsāre savva.jivāņam gehi sampariyattate udumbaka-tarūņam vā vasaņ'ussava-kātaņam (4) vanhiņ ravim sasankam vā sāgaram sariyam tabā indajjhayam aniyam ca sajjam meham va ciotae (5) jovvanam rūva.sampattim sobhagam dhaņa-sampadam jivitam vā vi jivāņam jala-bubbuya samạibham (6) dev'indā sumahidąbiyā dāņav'inda ya vissuta narindā je ya vikkantā samkhayam vivasā gata (7) savvattha ņiraņukkosä ņivvisesa-ppahāriņo sutta-matta-pamattāṇam ekā jagati 'ņiccatā (8) dev'inda dāņav'indā ya narindā je ya vissuta puņna-kammódaya-bbhūtam prtim pāvanti Pivaram (9) au dhaņām balam rūvam sobbāgam saralattaņam ņiramayam ca kantam ca dissate viviham jage (10) 5 tavā H. para-loka D. 7 satte H. sa missing H. gijjao H. 10 luke HD. karoti D. ottā sivam acala jāva citthissāmi ttit ao HD, 12 karanam HD. otāai H, 14 vitio HD. tthā H. (1) dadhā HD. sadha H, sayā D, (2) bhe missing H. sadhao H. (3) vāyi H D. Otte HD. 'tam HD. cchão H, dureka H. (4) geha HD, yattāta H. uduvakka HD. (5) ca D. (6) sobhaggam H. samnio D. (7) °do H. samao HD. °ddhiyā D. (8) jaggati H. (9) puna H. (10) aum ca ņam bao H Sobhaggam H. nirao HD. 7a, b la, b=45, 21 a. b.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy