SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई 37 अरहता इसिणा बुइतं । पाणाइवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं सोइन्दिय ५-णिग्गहेणं णो वजं समज्जिणित्ता हत्थच्छेयणाइं पायच्छेयणाई जाव दोमणस्साई वीतिवतित्ता सिवमचल- जाव चिट्ठन्ति । सकुणी संकुप्पघातं च वरत्तं रज्जुगं तहा । वारिपत्तधरो च्चेव विभागम्मि विहावए ॥१॥ एवं से सिद्धे बुद्धे .. णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । वरिसवणामज्झयणं । सव्वमिणं पुराऽऽरियमासि। आ रि या य णे णं अरहता इसिणा बुइतं । वज्जेज्जऽणारियं भावं कम्मं चेव अणारियं । अणारियाणि य मित्ताणि आरियत्तमुवट्ठिए ॥१॥ जे जणाऽणारिए णिच्चं कम्मं कुव्वन्तऽणारिया । अणारिएहि य मित्तेहिं, सीदन्ति भवसागरे ॥२॥ संधिज्जा आरियं मग्गं कम्मं जं वा वि आरियं । आरियाणि य मित्ताणि आरियत्तमुवट्ठिए ॥३॥ जे जणा आरिया णिच्चं कम्मं कुव्वंति आरियं । आरिएहि य मित्तेहि, मुच्चन्ति भवसागरा ॥४॥ आरियं णाणं साहू, आरियं साहु दंसणं । आरियं चरणं साहू, तम्हा सेवय आरियं ॥५॥ एवं से सिद्ध बुद्धे....णो इच्चत्थं हव्वमागच्छति त्ति बेमि । आरियायणज्झयणं । २०. पंच उक्कला पन्नत्ता, तंजहा : दण्डुक्कले १ रज्जुक्कले २ तेणुक्कले ३ देसुक्कले ४ सव्वुक्कले ५ । [१.] से किं तं 'दण्डुक्कले' ? दण्डुक्कले नामं जे णं दण्डदिद्वन्तेणं आदिल्लमज्झवसाणाणं पण्णवणाए 'समुदयमेत्ता भिघाणाइं “णत्थि सरीरातो परं जीवो" त्ति भवगतिवोच्छेयं वदति । से तं दण्डुक्कले ।
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy