________________
इसिभासियाई
37
अरहता इसिणा बुइतं । पाणाइवातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं सोइन्दिय ५-णिग्गहेणं णो वजं समज्जिणित्ता हत्थच्छेयणाइं पायच्छेयणाई जाव दोमणस्साई वीतिवतित्ता सिवमचल- जाव चिट्ठन्ति ।
सकुणी संकुप्पघातं च वरत्तं रज्जुगं तहा ।
वारिपत्तधरो च्चेव विभागम्मि विहावए ॥१॥ एवं से सिद्धे बुद्धे .. णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
वरिसवणामज्झयणं ।
सव्वमिणं पुराऽऽरियमासि। आ रि या य णे णं अरहता इसिणा बुइतं । वज्जेज्जऽणारियं भावं कम्मं चेव अणारियं । अणारियाणि य मित्ताणि आरियत्तमुवट्ठिए ॥१॥ जे जणाऽणारिए णिच्चं कम्मं कुव्वन्तऽणारिया । अणारिएहि य मित्तेहिं, सीदन्ति भवसागरे ॥२॥ संधिज्जा आरियं मग्गं कम्मं जं वा वि आरियं । आरियाणि य मित्ताणि आरियत्तमुवट्ठिए ॥३॥ जे जणा आरिया णिच्चं कम्मं कुव्वंति आरियं । आरिएहि य मित्तेहि, मुच्चन्ति भवसागरा ॥४॥ आरियं णाणं साहू, आरियं साहु दंसणं ।
आरियं चरणं साहू, तम्हा सेवय आरियं ॥५॥ एवं से सिद्ध बुद्धे....णो इच्चत्थं हव्वमागच्छति त्ति बेमि ।
आरियायणज्झयणं ।
२०.
पंच उक्कला पन्नत्ता, तंजहा : दण्डुक्कले १ रज्जुक्कले २ तेणुक्कले ३ देसुक्कले ४ सव्वुक्कले ५ ।
[१.] से किं तं 'दण्डुक्कले' ? दण्डुक्कले नामं जे णं दण्डदिद्वन्तेणं आदिल्लमज्झवसाणाणं पण्णवणाए 'समुदयमेत्ता भिघाणाइं “णत्थि सरीरातो परं जीवो" त्ति भवगतिवोच्छेयं वदति । से तं दण्डुक्कले ।