SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई भासच्छण्णो जहा वण्ही, गूढकोहो जहा रिप् । पावकम्मं तहा लीणं दुक्खसंताणसंकडं ॥२४॥ पत्तिन्धणस्स वहिस्स उद्दामस्स विसस्स य । मिच्छत्ते यावि कम्मस्स दित्ता वुड्ढी दुहावहा ॥२५॥ धूमहीणो य जो वण्ही छिण्णादाणं च जं अणं । मन्ताहतं विसं जं, ति धुवं तं खयमिच्छती ॥२६॥ छिण्णादाणं धुवं कम्मं झिजते तं तहाहतं । आदित्तरस्सितत्तं व छिण्णादाणं जहा जलं ॥२७॥ तम्हा उ सव्वदुक्खाणं कुज्जा मूलविणासणं । वालग्गाहि व्व सप्पस्स विसदोसविणासणं ॥२८॥ एवं से सिद्धे बुद्धे ....णो पुणरवि हव्वमागच्छति त्ति बेमि गज्जणामज्झयणं । १६. जस्स खलु भो विसयायारा ण परिस्सवन्ति इन्दिया वा दवेहिं, से खलु उत्तमे पुरिसे त्ति सो रि या य णे ण अरहता इसिणा बुइतं । तं कहमिति ! मणुण्णेसु सद्देसु सोयविसयपत्तेसु णो सज्जेज्जा णो रज्जेज्जा णो गिज्झेज्जा णो मुझेज्जा णो विणिघायमावज्जेज्जा । मणुण्णेसु सद्देसु सोत्तविसयपत्तेसु सज्जमाणे रज्जमाणे गिज्झमाणे मुज्झमाणे आसेवमाणे विप्पवहतो पावकम्मस्स आदाणाए भवति । तम्हा मणुण्णामणुण्णेसु सद्देसु सोयविसयपत्तेसु णो सज्जेज्जा णो रजेज्जा णो गिज्झेज्जा णो मुज्झेज्झा णो आसेवमाणे वि[प्पवहतो....भवेज्जा] । एवं रूवेसु गंधेसु रसेसु फासेसु । एवं विवरीएसु णो दूसेज्जा । दुद्दन्ता इन्दिया पंच संसाराए सरीरिणं । ते च्चेव णियमिया सन्ता णेजाणाए भवन्ति हि ॥१॥ दुद्दन्ते इन्दिए पंच रागदोसपरंगमे । कुम्मो विव सअंगाई सए देहम्मि साहरे ॥२॥ - वही सरीरमाहारं जहा जोएण जुंजती । इन्दियाणि य जोए य तहा जोगे वियाणसु ॥३॥ एवं से सिद्धे बुद्धे....णो इच्चत्थं पुणरवि हव्वमागच्छति त्ति बेमि । सोरियायणणामज्झयणं । .................वण्डी .
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy