SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ इसिमासिया सकामए पव्बइए, सकामए चरते तवं सकामए कालगते णरगे पत्ते, सकामए चरते तवं, सकामए कालगते – सिद्धिं पत्ते सकाम ! एवं से सिद्धे बुद्धे.... णो पुणरवि इत्थं हव्वमागच्छति बेमि । बाहुकणामज्झयणं । १५. [१.] सायादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति, असातादुक्खेण अभिभूते दुक्खी दुक्खं उदीरेति ? सातादुक्खेण अभिभूते दुक्खो दुक्खं उदीरेति, णो असातादुक्खेण अभिभूते दुक्खी दुक्खं उदीरति । [ २.] सातादुक्खेण अभिभूतस्य दुक्खणो दुक्खं उदीरेति, असातादुक्खेण अभिभूयस्स दुक्खिणो दुक्खं उदीरेति ? सातादुक्खेण अभिभूतस्स दुक्खिणो दुक्खं उदीरेति । पुच्छा य वागरणं च । [३.] सन्तं दुक्खी दुःखं उदीरेति, असन्तं दुक्खी दुक्खं उदीरेति ? सन्तं दुक्खी दुक्ख उदीरेति, सातादुक्खेण अभिभूतस्स उदीरेति, णो असन्तं दुक्खी दुक्खं उदीरेति, मधु राय णेण अरहता इसिणा बुइतं । प्र 29 दुक्खेण खलु भो अपहीणेणं जीए आगच्छन्ति हत्थच्छेयणाइं पादच्छेयणाईं एवं णवमज्झतणगमएणं णेयव्वं जाव सासतं निव्वाणमब्भुवगता चिट्ठन्ति, वरं दुक्खाभिलावो । पवमूलमणिव्वाणं संसारे सव्वदेहिणं । पावमूलाणि दुक्खाणि पावमूलं च जम्मणं ॥१॥ संसारे दुक्खमूलं तु पावं कम्मं पुरेकडं । पावकम्मणिरोधाय सम्मं भिक्खु परिव्वए || २ || सभावे सति कन्दस्स धुवं वल्लीय रोहणं । बीए संवुज्झमाणम्मि अंकुररसेव संपदा ॥ ३ ॥ सभावे सति पावस्स धुवं दुक्खं पसूयते । णासतो मट्टियापिण्डे णिव्वत्ती तु घडादिणं ॥ ४ ॥ सभावे सति कन्दस्स जहा वल्लीय रोहणं । बीयातो अंकुरो चेव, धुवं वल्लीय अंकुरा ॥ ५ ॥ प्रावघाते हतं दुक्खं पुष्फघाए जहा फलं । विद्धाए मुद्धसूईए कतो तालस्स संभवे ? ॥६॥ मूलसेके फलुप्पत्ती, मूलघाते हतं फलं । फलत्थी सिंचए मूलं, फलघाती न सिंचति ॥ ७॥ नाह
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy