SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ इसि भासियाई णावा व वारिमज्झमि खीणलेवो अणाउलो । रोगी वा रोगणिम्मुको सिद्धो भवति णीरओ ॥ २९ ॥ पुव्वजोगा असंगत्ता काऊ वाया मणो इ वा । एगतो आगती चेव कम्माभावा ण विज्जती ॥३०॥ परं णवग्गहाभावा सुही आवरणक्खया । अत्थि लक्खणसम्भावा निच्चो सो परमो धुवं ॥ ३१ ॥ दव्वतो वित्ततो चेव कालतो भावतो तहा । णिच्चाणिच्चं तु विन्नेयं संसारे सव्वदेहिणं ॥३२॥ गंभीरं सव्वओभदं सव्वभावविभावणं । धण्णा जिणाहितं मग्गं, सम्मं वेदेंति भावओ ॥ ३३ ॥ एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । नवमं महाकासवज्झयणं । 21 १०. को कं ठावेइ णण्णत्थ सगाई कमाई इमाई ? सद्धेयं खलु भो समणा वदन्ती, सद्धेयं खलु माहणा, अहमेगोऽसद्धेयं वदिस्सामि । ते त लिपुत्ते ण अरहता इसिणा बुइयं । सपरिजणं पि णाम ममं अपरिजणो त्ति को मे तं सद्दहिस्सति ? सपुत्तं पि णाम ममं अत्ति को मे तं सद्दहिस्सति ? एवं समित्तं पि णाम ममं, सवित्तं पि णाम ममं, सपरिग्गहं पि णाम ममं दाणमाणसक्कारोवयारसंगहिते तेतलिपुत्ते समयणपरिजणे विरागं गते, को मे तं सद्दहिस्सती ? जाति-कुल- रूव - विणओवयार- सालिणी पोट्टिला मूसिकारधूता मिच्छं विप्पडिवन्ना, को मे तं सद्दहिस्सति : कालक्कमनीतिविसारदे तेतलिपुत्ते विसादं गते त्ति को मे तं सदहिस्सति ? तेतलिपुत्तेण अमच्चेण हिं पविसित्ता तालपुडके विसे खातिते त्ति से वि य से पडिहते त्ति को मे तं सद्दहिस्सति ? तेतलिपुत्त्रेण अमच्चेणं महतिमहालयं रुक्खं दुरुहित्ता पासे छिण्णे, तहाविण मए, को मे तं सद्दहिस्सति ? तेतलिपुत्तेण महतिमहालयं पासाणं गीवाए
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy