SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 16 ISIBHĀSIYĀIM uppādaņāim dasaņ'uppādaņāim ullambaņāim olambaņāim gham. 10 saņāim gholaņāiņ pilaņāiņ siha-pucchaņāim kadaggi-dahaņāim bhatta.pāņa.nirohaņaim, dogaccāim dobhattāim domaņassāim bhāu.maraņāim bhaiņi-m. putta-m, dhūya-m. bhajja-m, aņņāņi ya sayaņa-mitta.bandhu-vagga-m. tesim ca ņam dog. dobh, dom. appiya samvāsāim piya-vippaogāim hilaņāim khimasaņāim 16 garahaņāim pavvahaņāim paribhavaņāim agaddhaņāim anna. yarāim ca dukkha-domaṇassāim paccaņubhavamāṇe aņāiyam aņavadaggam diha-m-addham cāuranta-samsāra-sāgaram aņupariyattati, kammuņā pahinenam khalu bho jivo no āgacchihiti hattha.ccheyaņāņi tāim c'eva bhāniyavvāim jāva samsāra-kan20 tāram viivaitta sivam ayalam aruyam avakkhayam avvabāham apuņar-avattam sāsayam hāņam abbhuvagae citthati. kamma-mulam anivvāņam samsāre savva-dehiņam kamma-mülāim dukkhaim kamma-mulam ca jammaņam (1) samsārasamtai-mūlam puņņam pāvam pure.kadam punna-pāva-nirohāya sammam samparivvae (2) puņna-pavassa āyāne paribhoge yâvi dehiņam samtar-bhoga-pāoggam puņņam pāvam sayam kadam (3) samvaro nijjara c'eva puņņa-pāva-viņāsaņam samvaram nijjaram ceva savvahā sammam āyare (4) micchattam aniyattı ya pamão yâvi negaha kasāyā c'eva jogā ya kamm'ādāṇassa karanam (5) jaba ande jaha bje taha kammam saririņam samtāne c'eva bhoge ya nāņā-vaņņattam acchai (6) nivvatti víriyam ceva saņkappe ya anegaba nāņā-vanna-viyakkassa dāram eyam hi kammuņo (7) esa eva vivann'āso samvudo samvudo puņo kamaso samvaro neo desa-savva-vikappio (8) sopāyāņā niradāņā vipākêyara-samjuya uvakkameņa tavasā nijjarā jāyae sayā (9) samtatam bandhae kammam nijjarei ya samtatam samsāra-goyaro jivo, viseso u tavo mao (10) ankura khandhakhandhiyo jahā bhavai viruho kammam tahā tu jivāņam sārā sārataram hitam (11) 9 ulamo ullamo H 10 pīluo H. 11 domanasäim H. 13 sāyana H. tesim ca nam missing H. 15 ägaţtao HD. 16° säi H. Omānā HD. 18°ttamti D. 19 vivao H. avakhao D. 21 °gayā citphamti HD ( according to Samavāya 1b). (1). dihio H. (2) sampurio H. (4) nijjara (2) H. (6) bie tahā missing H. oririo H. vanna HD (7) viri H. (9) siyā HD (11) odhīyā HD. sāramta H. 1 f.= 15 1f.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy