SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई विसं वा अमतं वा वि सभावेण उवद्रुितं । चंद-सूरा मणी जोती तमो अग्गी दिवा खिती ॥२१॥ वदतु जणे जं से इच्छियं, किं णु कलेमि उदिण्णमप्पणो ? । भावित मम णत्थि एलिसे इति संखाए ण संजलामहं ॥२२॥ अक्खोवंजणमादाय सीलवं सुसमाहिते । अप्पणा चेवमप्पाणं चोदितो वहते रहं ॥२३॥ सीलक्खरहमारूढो णाणदंसणसारथी । अप्पणा चेव अप्पाणं चोदित्ता सुभमेहती ॥२४॥ एवं से बुद्धे....णो पुणरवि इच्चत्धं हव्वमागच्छति त्ति बेमि । चउत्थं अंगरिसिनामज्झयणं । ___ माणा पच्चोतरित्ताणं विणए अप्पाणुवदंसए । पुप्फ सा ल पु त्ते ण अरहता इसिणा बुइयं । पुढविं आगम्म सिरसा थले किच्चाण अंजलिं । पाण-भोजण से चिच्चा सव्वं च सयणासणं ॥१॥ णमंसमाणस्स सदा सन्ती आगम्म वट्टती । कोध-माणप्पहीणस्स आता जाणइ पज्जवे ॥२॥ ण पाणे अतिपातेज्जा अलियादिण्णं च वज्जए । ण मेहुणं च सेवेज्जा, भवेज्जा अपरिग्गहे ॥३॥ कोध-माण-परिणस्स आता जाणति पज्जवे । कुणिमं च ण सेवेज्जा, समाधिमभिदंसए ॥४॥ एवं से बुद्धे ....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । पंचमं पुप्फसालनामज्झयणं । तमेव उवरते मातंगसड्ढे कायभेदाति आयतितमुदाहरे देवदाणवाणुमतं । तेणेम खलु भो लोकं सणरामरं वसीकतमेव मण्णामि, तमहं बेमि। वियत्त-वा ग लची रि णा अरहता इसिणा बुइतं ।
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy