SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई सोयव्वमेव वदती, सोयव्वमेव पवदति, जेण समयं जीवे सव्वदुक्खाणं मुञ्चति । तम्हा सोयव्वातो परं णत्थि सोयं ती देवनारदेण अरहता इसिणा बुइयं । पाणातिपातं तिविहं तिविहेणं णेव कुज्जा ण कारवे : पढमं सोयव्वलक्खणं । मुसावादं तिविहं तिविहेणं णेव बूया ण भासए : बितियं सोयव्वलक्खणं । अदत्तादाणं तिविहं तिविहेणं णेव कुज्जा ण कारवे : ततियं सोयवलक्खणं । अब्बम्भ-परिग्गहं तिविहं तिविहेणं णेव कुज्जा ण कारवे : चउत्थं सोयवलक्खणं । सव्वं च सव्वहिं चेव सव्वकालं च सव्वहा । निम्ममत्तं विमुत्तिं च विरतिं चेव सेवते ॥१॥ सव्वतो विरते दन्ते सव्वतो परिनिव्वुडे । सव्वतो विप्पमुक्कप्पा सव्वत्थेसु समं चरे ॥२॥ सव्वं सोयव्वमादाय अडयं उवहाणवं । सव्वदुक्खप्पहीणे उ सिद्धे भवति णीरए ॥३॥ सच्चं चेवोवसेवन्ती, दत्तं चेवोवसेवन्ती, बम्भं चेवोवसेवन्ती । सच्चं चेवोवहाणवं, दत्तं चेवोवहाणवं, बम्भं चेवोवहाणवं । एवं से बुद्धे विरते विपावे दन्ते दविए अलं ताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । - पढमं नारदज्झयणं समत्तं । २. जस्स भीता पलायन्ति जीवा कम्माणुगामिणो । तमेवादाय गच्छन्ति किच्चा दिन्नं व वाहिणी ॥१॥ वज्जियपुत्तेण अरहता इसिणा बुइतं । दुक्खा परिवित्तसन्ति पाणा मरणा जम्मभया य सव्वसत्ता । तस्सोवसमं गवेसमाणे अप्पे आरंभभीरुए ण सत्ते ॥२॥
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy