SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ऋषिभाषितटीका ४२-४४ १५७ अल्पेनाकिञ्चन्येन बहु देवत्वं ज्येष्ठमुपरिभवं मध्यमं कनीयसमधस्तनं, यदि वा बहु बहूनि कुलानि माननीयानि धनवन्ति वा मध्यमानि कनीयांसि दरिद्राण्येषयेत् । निरवद्ये स्थितस्य न कल्पते पुनरपि सावध सेवितुम् । - सोमीयमध्ययनम् । लाभे यो न सुमना अतिहृष्टोऽलाभे यो नैव दुर्मनाः असन्तुष्टः, स खलु मनुष्याणां श्रेष्ठो देवानामिव शतक्रतुः । - जमाध्ययनम् । यमाभ्यां रागद्वेषाभ्यामुत्पीडयद्भयां नैवोत्पीड्यते स रागाङ्गे च विद्वेषाने च सम्यगात्मानं नियच्छति । वरुणाध्ययनम् । यस्यात्मा ४५ अल्पं चायुरिह मानवानां सुचिरं च कालं यावन्नरकेषु वासः, सर्वे च कामा नरकाणां मूलम् को नाम बुधः कामेषु रमेतू ? (१) ॥ पापं च कुर्या - न्न प्राणिनो हन्याद् अतिगतरसः, न कदाचिद् उच्चावचेषु शयनासनेषु रमेत, किं तु तान् समतिक्रामेद् वायुरिव जलम् ( २ ) -(३)।।(४)(५)(६)(७)(८)(९) (१०)।। यं हन्ताऽभियोक्ता विवर्जयति यद्विषं नरो न भुनक्ति यं वा व्यालं गृह्णाति नास्ति ततो भयम् ( ११ ) ॥ सरसं नीरं स्वच्छं प्रतिधावन्तं दंष्ट्रिणं राङ्गिणं श्वापदं दोषभीरुणो विवर्जयन्ति, एवं पापं विवर्जयेत् ( १२ ) ॥ पापकर्मोदय प्राप्य दुःखेन दुःखभाजनं दोषेण च दोषोदयी पापकार्याणि प्रसूते (१३) || उर्वीपाराज् जलौघान्तात् तेजन्या वा दग्धात् तृणगुच्छान् मृतोत्थितम् उक्तस्थानेभ्यो मृत्वा प्रत्यागतमनश्वरं जीवानां जीवित, जीवदेव भवति फलमन्दिरं धान्यागारं कर्मफलभाजनमिति श्लेषः (१४ ) || यदि यो त्रियमाणस्य वसुंधरां पृथिवीं सागरन्तां दद्याजीवितं वाऽनयोरेकतरं वरयस्वेति, ततः स मरणभीरुर्जीवितमिच्छति (१५) | (१६) (१७) (१८) | ये प्राणिनस्तांश्च घातं च प्राणिनां च या प्रिया दया, सर्वमेतद् विज्ञाय प्राणिघातं विवर्जयेत् (१९) || (२०) (२१) ॥ तस्मात् प्राणिदयार्थमेकाग्रमना भूत्वा दयार्थी मुनिरप्रमत्तो विहरेद् यथा कश्चित् तैलपात्रधरः (२२) |(२३) (२४)|| ये भावेनाभिनन्दन्ति जिनाज्ञां तेषां कल्याणानि सुखान्यृद्धयश्च सर्वथा न दुर्लभा भवन्ति (२५) | (२६) (२७) || अस्नातो वा यथा रम्यं सरो, व्याधितो वा रोगहरं वैध, क्षुधितो वाऽऽहारं रणे युद्धे मूढो व्याकूलो वा बन्द लुण्ठितं, वह्नि शीताहतो वाऽपि निवातं वाऽनिलाहतस्त्रातारं वा भयोद्विग्न, ऋणार्त्तो वा
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy