________________
१४२
ऋषिभाषितटोका
२२
परशाति हिंसकं कर्म, अपरिशातिनो बुद्धाः, तस्मात् खल्व परिशातिनो बुद्धा.. नोवलिप्यन्ते रजसा पुष्करपत्रमिव वारिणा। --- धर्मा इति प्रामधर्मा मैथुनाभिलाषः । प्रामधर्माः पुरुषादिकाः पुरुषप्रवराः पुरुषज्येष्ठाः पुरुषमेवाधिकृत्य कल्पिताः प्रद्योतिताश्च पुरुषं समन्वागता भवन्ति, पुरुषमेवाभियुज्य पुरुषमवेक्षमाणास्तिष्ठन्ति । यथा नामारतीति गण्डविशेषः स्याच्छरीरे जाता शरीरे वृद्धा शरीरं समन्वागता शरीरमेवाभियुज्य तिष्ठति, एवं गण्डः स्फोटो शरीरे जात इत्यादि, वल्मीकः स्तूपो वृक्षो वनखण्डः पृथिव्यां जातः पुष्करिणी पृथिव्यां जाता पुष्कर उदके जातोऽग्निकायोऽरण्यां जातोऽरणीमेव मिभूय तिष्ठति, एवमेव धर्मास्तिष्ठान्ति ।
धिक तेषां ग्रामनगराणां येषां स्त्रियः प्रणायिकाः, ते चापि धिक्कृताः पुरुषा ये स्त्र णां वशं गताः (१)॥ सुदिव्या, भावका प्रेक्षणीया मधुरोदका पुष्पिता रम्येव पद्मिनो ग्राहाकुला, मालतीव व्यालाक्रान्ता, हैमगुहेव ससिंहा, मालेव वध्यकल्पिता, गन्धयुक्तिरिव सविषा, वाहिनीव नदी सेना वा अन्तर्दुष्टा, मदिरेव गरान्ता, योगकन्या स्त्रीरिव योगपरा शालिनी गृहिणी, एवं नारी लोके विज्ञेया भवेत् स्वगुणोदया प्रकटीकृतस्त्रोदोषा (२-४)।। कुलानां तूत्सादनं द्रव्यहीनानां लाघवम् अनादरः सर्वदुःखानां प्रतिष्ठा निष्ठा निधन चार्यिकाणां वैराणां गम्भीर गुप्तं गृहं सद्धर्मचारिणां विघ्नो दुष्टाश्वः मुक्तखलिनः, एवं श्रुता लोके किमङ्गना कुस्त्री, लाघवो अस्वलीणं बलवं ति पञ्चम-षष्ठश्लोकयोः पदेषु लिङ्गविपर्ययः (५६)॥ यत्र तु ग्रामेषु नगरेषु वा स्त्री बलवती तदनश्वस्य शुनादेहे षा शब्द इव पर्वरहितेषु वा दिनेषु मुण्डनमिव भवति (७. ८)। हुताशाद् भयं दाहो विषान्मरणं शस्त्राच्छेदो व्यालाद् दशनम् (९)॥ शङ्कनीयं च यद् वस्तु यच्चाप्रतीकारं तद् सुष्ठु व्यक्तं जानीयाद् यो युज्यमानानि युज्यमानानां वस्तूनामनुयोजयिता भवति (१०)॥ यत्र ये समारम्भा ये वैतेषां सानुबन्धा भवन्ति तानि वस्तूनि सुष्ठु जानीयात्, नैतत् सर्वविनिश्चये नैतदांधताहिते अनादृत्य निश्चयनीयम् (११)।। यत्र येषां समारम्भाणां सुखोत्पत्तिर्भवति ये वैतेषां सानुगामिनोऽनुगमसहिता विनाशिनो वा विपरीतं वा भवन्ति तान् जानीयात् कालवेदविद्, वेद इतीह लौकिकं ज्ञानम् (१२)॥ (१३) (१४)॥ नवमश्लोकादारभ्य परिसाडो कम्मे त्तिआदि-ऋषिभाषितं पुष्करपत्रोपमान्तमनुबध्यते इति व्यक्तम् ॥ दगभलाध्ययनं गईभीयेत्यपरनामकम् ।