________________
इस भासियाई
इन्दासणी ण तं कुज्जा, दित्तो वण्ही, अणं अरी । आसादिज्जन्तसम्बन्धो जं कुज्जा रिधिगारवो ॥ ४३ ॥ सगाहं सरबुद्धं विसं वामणुजोजितं । सामिसं वा णदीसोयं साताकम्मं दुहंकरं ॥४४॥ कोसीकिते व्वसी तिक्खो भासच्छण्णो व पावओ । लिंगवेसपलिच्छण्णो अजियप्पा तहा पुमं ||४५ || कामा मुसामुही तिक्खा, साता काम्माणुसारिणी । तहासातं च, सिग्धं च तण्हा छिन्दति देहिणं ॥४६॥ सदेवार गगन्धव्वं सतिरिक्खं समाणुसं । वत्तं तेहिं जगं किच्छं तण्हापासणिबन्धणं ॥४७॥ अक्खोवंगो, वणे लेवो, तावणं जं जउस्स य । णामणं उसुणो जं च जुत्तितो कज्जकारणं ॥ ४८ ॥ आहारादीपडीकारो सव्वण्णुवयणाहितो । अप्पाहु तिव्ववहिस्स संजमट्ठाए संजमो ॥ ४९ ॥ हेमं वा आयसं वा वि बन्धणं दुक्खकारणां । महग्घस्सावि दण्डस्स णिवाए दुक्खसंपदा ॥५०॥ आसज्जमाणे दिव्वम्मि धीमता कज्जकारणं । कत्तारे अभिचारिता विणीयं देहधारणं ॥५१॥ सागरेणावणिजो को आतुरो वा तुरंगमे । भोयणं भिज्जएहिं वा जाणेज्जा देहरक्खणं ॥ ५२ ॥
जातं जातं तु विरियं सम्मं जुज्जेज्ज संजमे । पुप्फादीहि पुप्फाणं रक्खन्तो आदिकारणं ॥ ५३ ॥
एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति तिमि ॥
वेसमणिज्जं णाम अज्झयणं ॥ इसि भासियाईं समत्ताईं ॥
101