SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 84 ISIBHÄSIYÃIM havvam evam se siddhe buddhe ... no puñar-avi icc-attham āgacchati tti bemi. Sirigirijja-namajjhayaņam. 38. jam suheņa suham laddham accanta-sukham eva tam jam sukhena duham laddham, mā me teņa samāgamo (1) Sātiputteņa buddheņa arahatā isiņā buitam. maņuņņam bhoyaņam bhoccā maņuņņam sayaņ'āsaņam maņuņņamsi agāramsi jhati bhikkhu samāhie (2) amaņuņņam bhoyaņam bhoccā amaņunaam sayan'āsaņam amaņuņņamsi gebamsi dukkham bhikkhu jhiyāyatı (3) evam anega-vaņņāgam tam pariccajja pandite n'aņņattha lubbhai paņne, eyam buddhāņa sāsaņam (4) ņāņā.vannesu saddesu soya-pattesu buddhimam gehim vāya-padosam vā sammam vajjejja pandie (5) evam rūvesu gandhesu rasesu phāsesu app'appanā'bhilaveņam. panca jāgarao suttă appa-dukkhassa kāraņā tass' eva tu viņāsāya paņņe vattijja samtayam (6) vahi-kkhayāya dukkham vā suham vā ņāņa-desiyam moha-kkhayāya em eva duham va jai vā sulam (7) na dukkham na suham vā vi jaha-hetu tigicchati tigicchie sujuttassa dukkham vā jai vā suham (8) moha-kkbae u juttassa dukkham vā jai vā subam moba-kkhae jaha-heu na dukkham na vi vā suham (9) tucche jaṇammi samvego, nivvedo uttame jaņe atthi tā dīņabhāvānam viseso uvadesaņam (10) sāmanne gita-nimāņā, visese mamma vedhini savvannu-bbāsiyā vāņi ņāņā'vattho'day'antare (11) savva-salta-dayo veso ņārambho na pariggaho sattam tavam dayam ceva bhāsanti jiņa sattamā (12) dant:indiyassa virassa kim raņņen' assameņa va ? jattha jatth' eva modejjā tam rannam so ya assamo (13) 38, Sātiyaputta. suvvā (subhe H): (1) jam sukhena duo H. 3 isina missing D. (2) jjhāti H. (3) jjhio HD. (4) rūvam ao H. 12 appaņābhio D. (6) Orau H. appa missing H. pavao samo missing H, (vor pao D. (7) khao H, Øyava H D. dukkha ham vá ņão H. em eva HD. (9) suham (2) dukkham vā jai vă suham H. (10) ovvego H D. ttā H. D. uvaseo HD. (11) sämane H. mama H. vini HD. (12) Oggahe HD. "sati H, . (13) damtemdio D. modemjjete tam H, mohamte D.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy