SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ कुक्कुडे सिंगिरीडी अ कुंथु पिपीलि उइंसा कुप्पहा बहवो लोए कुप्पवयणपासंडी कुसग्गमित्ता इमे कामा कुसग्गे जह ओसबिंदुए कुसीललिंगं इह धात्ता कुसं च जूवं तणकट्ठमन्गि कुहाडपरसुमाईहिं कूवंतो कोलसुणएहि के इत्थ खत्ता उवजोइआ वा केण अब्भाहओ लोओ के ते जोई किंव ते जोइठाणं के ते हरए के अ ते संतितित्थे केरिसो वा इमो धम्मो केसि गोअमओ णिच्चं केसि मेवं बुवंतं तु केसी कुमारसमणे केसी कुमारसमणे केसी कुमारसमणे कोट्टगं नाम उजाणं कोडीसहियमायाम कोलाहलगब्भूअं को वा से ओसहं देइ कोसंबी नाम नयरी कोहा वा जइ वा हासा कोहे माणे अमायाए कोहो य माणो य वहो य कोहंच माणं च तहेव मायं कोहं माणं निगिण्हित्ता कंदंतो कंदुकुंभीसु कंदप्पकुक्कुआई कंदप्पमाभिओगं च [२८८] ३६-१४७ कंपिल्ले नयरे राया ३६-१३७ कंपिल्ले संभूओ २३-६० कंपिलंमि य नयरे २३-६३ खज्जूरमुद्दियरसो ७-२४ खड्डआ मे चवेडा मे.. १०-२ खणमित्तसुक्खा बहुकाल २०-४३ खणं पि मे महाराय १२-३९ खत्तियगणउग्गरायपुत्ता १९-६७ खलुंका जारिसा जोज्जा १९-५५ खलुंके जो उ जोएइ १२-१८ खवित्ता पुव्वकम्माई १४-२२ खवित्ता पुव्वकम्माइं १२-४३ खाइत्ता पाणिअंपाउं १२-४५ खित्तं वत्थु हिरण्णं च २३-११ खित्तं वत्थु हिरण्णं च २३-८८ खियं न सक्केइ विवेगमेउं २३-३१ खीर दहि सप्पिमाई २३-९ खुरेहिं तिक्खधाराहिं २३-१६ खेत्ताणि अम्हं विइयाणि २३-१८ खेमेण आगए चंपं २३-८ खंधा य खंधदेसा य ३६-२५७ (ग) १९-८० गइलक्खणो उधम्मो गणो साहसिओ भीमो २०-१८ २५-२४ गत्तभूसणमिटुं च २४-९ गब्भवक्कंतिआ जे उ १२-१४ गमणे आवसिअंकुज्जा ३२-१०२ गलेहि मगरजालेहि २२-४७ गवासं मणिकुंडलं १९-५० गवेसणाए गहणे अ ३६-२६७ गामाणुगामं रीअतं ३६-२६० गामे नगरे तह रायहाणि १८-१ १३-२ -- १३-३ ३४-१५ १-३८ १४-१३ २०-३० १५-९ २७-८ २७-३ २५-४५ २८-३६ १९-८२ ३-१७ १९-१७ ४-१० ३०-२६ १९-६३ १२-१३ २१-५ ३६-१० २८-९ २३-५८ १६-१३ ३६-१९८ २६-५ १९-६५ २४-११ २-१४ ३०-१६
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy