SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५४] [ उत्तराध्ययनसूत्रे-भाग-२ इति सप्तनरकपृथ्वीनां स्वरूपमुक्त्वाऽथ नामान्याह धम्मा वंसगा सेला, तहा अंजणरिट्ठगा । मघा माघवई चेव, णारया य पुणो भवे ॥१५८ ॥ धम्मा प्रथमा पृथ्वी १, द्वितीया वंशका २, तृतीया शैला ३, तथा चतुर्थ्यञ्जना ४, अरिष्टा पञ्चमी ५, मघा षष्ठी ६, माघवती सप्तमी ७ । अत्र वासिनो नारकाः सप्तधा भवेयुः ॥१५८ ॥ रयणाइ गुत्तओ चेव, तहा धम्माइ णामओ। इइ नेरईया एए, सत्तहा परिकित्तिया ॥ १५९ ॥ रत्नप्रभादयो गोत्रतो ज्ञेयाः, तथा धर्मादयो नामतो ज्ञेयाः, इत्यमुना प्रकारेणैते नैरयिकाः सप्तधा परिकीर्तिताः ॥ १५९ ॥ अत्र क्षेत्रविभागमाह लोगस्स एगदेसंमि, ते सव्वे उ वियाहिया । इत्तो कालविभागंतु, तेसिं वुच्छं चउव्विहं ॥१६० ॥ ते सर्वे नारका लोकस्यैकदेशे व्याख्याताः, अन्यत्र सर्वत्र न सन्तीत्यर्थः । 'इत्तो' इतोऽनन्तरं तेषां नारकाणां चतुर्विधं कालविभागं वक्ष्ये ॥ १६० ॥ संतई पप्पणाईया, अपज्जवसियावि य । ठिइं पडुच्च साईया, सपज्जवसियावि य ॥१६१॥ सन्ततिं प्राप्य प्रवाहमाश्रित्य ते नारका अनादयोऽपर्यवसिताश्चापि । स्थिति कायस्थितिमाश्रित्य सादयः सपर्यवसिताश्चापि वर्तन्ते ॥ १६१ ॥ सागरोवममेगं तु, उक्कोसेण वियाहिया । पढमाए जहन्नेणं, दसवाससहस्सिया ॥ १६२ ॥ प्रथमायां नरकपृथिव्यां रत्नप्रभायामुत्कृष्टेन त्रयोदशे प्रस्तटे एकं सागरोपमायुःस्थितिर्व्याख्याता, जघन्येन दशवर्षसहस्रिकायुःस्थितिर्व्याख्याता ॥ १६२ ॥ तिन्नेव सागराउ, उक्कोसेण वियाहिया । दोच्चाए जहन्नेणं, एगं तु सागरोवमं ॥ १६३ ॥ द्वितीयायां नरकपृथिव्यां शर्कराभायामन्तिमे प्रस्तटे नारकाणामुत्कृष्टत्वेन त्रीणि सागरोपमाण्यायुःस्थितिर्व्याख्याता । जघन्येन त्वेकं सागरोपममायुःस्थितिर्व्याख्याता ॥१६३॥
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy