SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ २९, सम्यक्त्वपराक्रमाख्यमध्ययनम् ] [ ११९ गुरुसमीपे सूत्राक्षराणां ग्रहणं १९, प्रतिपृच्छना गुरोः पुरतः सन्देहस्य पृच्छनम् २०, परिवर्तना सूत्रपाठस्य मुहुर्मुहुर्गुणनं २१, अनुप्रेक्षा सूत्रस्य चिन्तनं २२, धर्मकथा धर्मसम्बद्धाया वार्तायाः कथनम् २३, श्रुताराधना सिद्धान्तस्याराधना २४, एकाग्रमनः सन्निवेशना, चित्तस्यैकस्मिन् प्रधाने ध्येयवस्तुनि स्थिरीकरणं २५, संयम आश्रवाद्विरतिरूपः २६, तपो द्वादशविधं २७, व्यवदानं विशेषेणावदानं कर्मशुद्धिर्व्यवदानं कर्मणां निर्जरा २८, सुखशातं सुखस्य विषयसुखस्य शातं शातनं स्पृहानिवारणं २९, अप्रतिबद्धता नीरागत्वं ३०, विविक्तशयनासनसेवना स्त्रीपशुपण्डकादिरहितशयनासनानामासेवना ३१, विनिवर्तना पञ्चेन्द्रियाणां विषयेभ्यो विशेषेण निवर्तनं ३२, सम्भोगप्रत्याख्यानं सम्भोग एकमण्डलीभोक्तृत्वं, तस्य प्रत्याख्यानं, गीतार्थावस्थायां जिनकल्पाचारग्रहणेन परिहारः सम्भोगप्रत्याख्यानं ३३, उपधिप्रत्याख्यानं रजोहरणमुखवस्त्रिकां विहायाऽन्योपधिपरिहारः ३४, आहारप्रत्याख्यानं सदोषाहारपरिहार: ३५, कषायप्रत्याख्यानं क्रोधादिपरिहार: ३६, योगप्रत्याख्यानं, मनोवाक्कायानां व्यापारो योगस्तस्य प्रत्याख्यानं परिहार: ३७, शरीरप्रत्याख्यानं प्रस्तावे समागते शरीरस्यापि व्युत्सर्जनं ३८, साहाय्यप्रत्याख्यानं साहाय्यकारिणां परिहारः ३९, भक्तपानप्रत्याख्यानमनशनग्रहणं ४०, सद्भावप्रत्याख्यानं सद्भावेन पुनरकरणेन परमार्थ-वृत्त्या प्रत्याख्यानं सद्भावप्रत्याख्यानं ४१ । प्रतिरूपता प्रतिः-सादृश्ये, ततः प्रति: स्थविरकल्पिमुनिसदृशो रूपं वेषो यस्य स प्रतिरूपः, प्रतिरूपस्य भावः प्रतिरूपता, स्थविरकल्पिसाधुयोग्यवेषधारित्वं ४२, , वैयावृत्त्यं (व्यावृतो- गुर्वादिकार्येषु व्यापारवान्, तद्भावो वैयावृत्त्यं) साधुनामाहाराद्यानयनसाहाय्यं ४३, सर्वगुणसम्पन्नता ज्ञानादिगुणसहितत्वं ४४, वीतरागता रागद्वेषनिवारणं ४५, क्षान्तिः क्षमा ४६, मुक्तिनिर्लोभता ४७, मार्दवं मानपरिहारः ४८, आर्जवं सरलत्वं ४९, भावसत्यमन्तरात्मनः शुद्धत्वं ५०, करणसत्यं प्रतिलेखनादिक्रियाविषये निरालस्यं ५१, योगसत्यं मनोवाक्काययोगेषु सत्यं योगसत्यं ५२, मनोगुप्तित्वं मनसोऽशुभपदार्थाद् गोपनं ५३, वचोगुप्तित्वं वचसोऽशुभपदार्थाद् गोपनं ५४, कायगुप्सित्वं कायस्याऽशुभव्यापाराद् गोपनं ५५, मनः समाधारणा मनसः शुभस्थाने स्थिरत्वेन स्थापनं ५६, वचः समाधारणा वचनस्य शुभकार्ये स्थापनं ५७, कायसमाधारणा कायस्य शुभकार्ये स्थापनं ५८, ज्ञानसम्पन्नता श्रुतज्ञानसहितत्वं ५९, दर्शनसम्पन्नत्वं सम्यक्त्वसहितत्वं ६०, चारित्रसम्पन्नत्वं यथाख्यातचारित्रयुक्तत्वं- ६१, श्रोत्रेन्द्रियनिग्रहः ६२, चक्षुरिन्द्रियनिग्रहः ६३, घ्राणेन्द्रियनिग्रहः ६४, जिह्वेन्द्रियनिग्रहः ६५, स्पर्शेन्द्रियनिग्रहः ६६, क्रोधविजयः ६७, मानविजयः ६८, मायाविजय: ६९, लोभविजय: ७०, प्रेय्यद्वेषमिथ्यादर्शनविजयः, प्रेय्यं प्रेमरागरूपं, द्वेषोऽप्रीतिरूपः, मिथ्यादर्शनं सांशयिकादि, तेषां विजयः, प्रेय्यं च द्वेषश्च मिथ्यादर्शनं च प्रेय्यद्वेषमिथ्यादर्शनानि तेषां विजयः प्रेय्यद्वेषमिथ्यादर्शनविजयः ७१, , शैलेशी चतुर्दशगुणस्थानस्थायित्वं ७२, अकर्मता कर्मणामभावः ७३ ।
SR No.022593
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2002
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy