SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ॥श्री शत्रुञ्जयमण्डनऋषभदेवस्वामिने नमः ॥ श्री शंखेश्वर पार्श्वनाथाय नमः पूज्यपाद आचार्यदेव श्रीमद्-विजयभद्र-प्रेमसूरीश्वरेभ्यो नमः लक्ष्मीवल्लभगणिरचितदीपिकावृत्तियुक्तम् उत्तराध्ययनसूत्रम् अर्हन्तो ज्ञानभाजः सुरवरमहिताः सिद्धिसौधस्थसिद्धाः । पञ्चाचारप्रवीणाः प्रगुणगणधराः पाठकाश्चागमानाम् ॥ लोके लोकेशवन्द्याः सकलयतिवराः साधुधर्माभिलीनाः । पञ्चाप्येते सदाप्ता विदधतु कुशलं विघ्ननाशं विधाय ॥१॥ श्रीवीरं क्षीरसीन्धूदकविमलगुणं मन्मथारिप्रघातं । श्रीपार्श्व विघ्नवल्लीवनदलनविधौ विस्फुरत्कान्तिधारम् ॥ सानन्दं चेन्द्रभूत्यादृतवचनरसं दत्तक्कर्णबोधं । वन्देऽहं भूरिभक्त्या त्रिभुवनमहितं वाङ्मनःकाययोगैः ॥२॥ उत्तराध्ययनसूत्रवृत्तयः, सन्ति यद्यपि जगत्यनेकशः। मुग्धहृत्सदनबोधदीपिका, दीपिकामिव तनोम्यहं पुनः ॥३॥ प्राप्तचारुविभवो गिरां गिरः, श्रीगुरोश्च विशदप्रभावतः ।। वक्ति लक्ष्म्युपपदस्तु वल्लभः, सज्जना मयि भवन्तु सादराः ॥४॥ युग्मम् । श्रेयसे स्ताद् 'गणभृतां, चतुर्दशशती शताम् ॥ श्रीपुण्डरीकमुख्याणां, या द्विपञ्चाशदुत्तरा ॥५॥ १. विनय-अध्ययनं संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयंपाउकरिस्सामि,आणुपुचि सुणेह मे॥१॥ श्री सुधर्मास्वामी जम्बूस्वामिनं वक्ति, जम्बूस्वामिनमुद्दिश्य अन्यानपि शिष्यान् वदति।भो शिष्याः ! अहम् आनुपूर्व्या-अनुक्रमेण, भिक्षोभिक्षया मधुकरवृत्त्याहारंगृहीत्वा शरीरधारकस्य साधोविनयं प्रादुःकरिष्यामि-प्रकटीकरिष्यामि 'मे' - मम विनयं प्रकटीकरिष्यतो यूयं मद्वाक्यं शृणुत । यतो जिनशासनस्य मूलं विनयधर्म एव, उक्तं च श्रीदशवैकालिके - * "विणयाओ नाणं, नाणाउ दंसण" मित्यादि । १ गुणभृतां मु० ॥* विनयाज्ज्ञानं ज्ञानाद्दर्शनम् ॥
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy