SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (७८) श्रीजैनसिद्धान्त-स्वाध्यायमाला. नेवन्नेहिं परिग्गहं परिगिण्हन्ते वि अन्ने न समणुजाणिज्जा जावजीवाए तिविहं तिविहेणं मणेणं । वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं समणुजाणामि, तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि। पञ्चमे भन्ते ! महब्बए उवडिओ मि सव्वाओ परिग्गहाओ वेरमणं ॥५॥ अहावरे छढे भन्ते ! वए राइभोअणाओ वेरमणं । सव्वं भन्ते ! राइभोयणं पच्चक्खामि । से असणं वा, पाणं वा, खाइमं वा, साइमं वा । नेव सयं राई अँजिज्जा, नेव राई भुंजिज्जा, नेवन्नेहि राई भुंजाविजा, तई झुंजतेऽवि अन्ने न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणाबि । तस्स भन्ते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि । छट्टे भंते ! वए उवडिओ मि सव्याओ राइभोअणाओ वेरमण ॥६॥ इच्चेयाई पंचमहत्वयाई राइभोअणवेरमणछट्ठाई अत्तिहियट्टियाए उवसंपज्जित्ता णं विहरामि ॥ . से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से पुढविं वा, भित्तिं वा, सिलं वा, लेलु वा, ससरक्खं वा कायं, ससरक्खं वा बत्थं, हत्थेण वा, पाएण वा, कट्टेण किलिंचेण वा, अंगुलियाए वा, सिलागाए वा, सिलागहत्थेण वा न आलिहिज्जा, न विलिहिज्जा, न घट्टिन्जा, न भिंदिजा, अन्नं न आलिहाविजा, न विलिहाविजा, न घटाविजा, न भिंदाविजा, अन्नं आलिहंतं वा, विलिहंतं वा, घटतं वा, भिंदंत वा नसमणुजाणिज्जाजावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि तस्स । भंते ! पडिकमामि उिंदामि गरिहामि अप्पाणं होसरामि ।। १॥ से भिक्खू वा, भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, परिसागओ वा, सुत्ते वा, जागरमाणे वा, से उदगं वा, ओसं वा, हिमं वा, महियं वा, करगं वा, हरिगणुगं वा, सुद्धोदगं वा, उदउल्लं वा वत्थं, ससिणिद्धं वा कायं, ससिणिद्धं वा वत्थं न आमुसिज्जा, न संफुसिज्जा, न आवीलिज्जा, न पवीलिज्जा, न अक्खोडिज्जा, न पक्खोडिजा, न आयाविजा, न पयाविजा, अन्ने न आमुसाविजा, न संफुसाविजा, न आवीलाविज्जा, न पवीलाविजा, न अक्खोविजा, न पक्खोडाविजा, न आयाविजा, न पयाविज्जा, अन्नं आमुसंतं वा, संफुसंत वा, आवीलंत वा, पवीतं वा, अक्खोडंतं वा, पक्खोडंत वा, आयावन्तं वा, पयावन्तं वा न समणुजाणिज्जा, जावज्जीवाए, तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतं पि अन्नं न समणुजाणामि । तस्स भन्ते ! पडिकमामि निन्दामि गरिहामि अप्पाणं वोसरामि ॥२॥ से भिक्खू वा, भिक्खुणी वा, संजयविरयपडिहयपच्चक्खायपावकम्मे, दिआ वा, राओ वा, एगओ वा, पस्सिागओ वा, सुत्ते वा, जागरमाणे या, से अगणिं वा, इंगालं वा, मुम्मुरं वा, अचिं वा, जालं वा, अलायं वा, सुद्धागणिं वा, उक्कं वा, न उजिजा, न घट्टिजा, न भिंदिजा, न उज्जालिज्जा, न पन्जालिज्जा, न निवाविजा, अन्नं न उन्जाविजा, न घटाविजा, न भिंदाविजा, न
SR No.022590
Book TitleSiddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherHiralal Hansraj
Publication Year1938
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, agam_uttaradhyayan, & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy