SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (७४) श्री जैन सिद्धान्त - स्वाध्यायमाला. पढमे वासचकम्मि, विगई- निज्जूहणं करे । बिईए वासचउक्कम्मि, विविसं तु तत्रं चरे ॥ २५१ ॥ एगन्तरमायामं, कट्टु संबच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगङ्कं तवं चरे ।। २५२ ॥ तओ संबच्छरद्धं तु, विगिट्ठे तु तवं चरे । परिमियं चेव आयामं, तम्मि संवच्छरे करे ।। २५३ ॥ कोडी सहियमायाम, कट्टु, संवच्छरे मुणी । मासद्धमासिएणं तु, आहारेण तवं चरे ।। २५४ ॥ कन्दप्पमाभिओगं च, किव्विसिय मोहमासुरुत्तं च । एयाउ दुग्गईओ, मरणम्मि विराहिया होन्ति ॥ ।। २५५ ॥ मिच्छादंसणरत्ता, सनियाणा उ हिंसगा । इय जे मरन्ति जीवा, तेसिं पुण दुल्लहा बोही ।। सम्मर्द्दसणरत्ता, अनियाणा सुक्कलेसमोगाढा । इय जे मरन्ति जीवा, तेसिं सुलहा भवे बोही ।। मिच्छादंसणस्ता, सनियाणा कण्हलेसमोगाढा । इय जे मरन्ति जीवा, तेंसिं पुण दुल्लहा बोही ॥ ॥ २५८ ॥ जिणवणे अणुरत्ता, जिणवयणं करेन्ति भावेण । अमला असङ्किलिड्डा, ते होन्ति परित्तसंसारी ॥ २५९ ॥ बालमरणाणि बहुसो, अकाममरणाणि चैव य बहूणि । मरिहन्ति ते वराया, जिणवयणं जे न जाणन्ति ॥ ।। २६० ॥ २६१ ॥ २६२ ।। २६३ ।। बहुआयमविन्नाणा, समाहिउप्पायगा य गुणगाही । एएणं कारणेणं, अरिहा आलोयणं सोउं ।। कन्दप्पक्कुक्कुयाई, तहसीलसहावहसणविगहाई । विम्हावेन्तोवि परं, कन्दप्पं भावणं कुणइ ।। मन्ताजोगं काउं, भूईकम्मं च जे पउंजन्ति । साय-रस-इ स- इड्डिहेडं, अभिओगं भावणं कुणइ नाणस्स केवलीणं, धम्मायरियस्स सङ्घसाहूणं । माई अवण्णवाई, किचिसियं भावणं कुणड़ अणुबद्धसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एएहि कारणेहिं, आसुरियं भावणं कुणइ ।। सत्यगहणं विसभक्खणं च जलणं च जलपवेसो य । अणायारभण्ड सेवा, जम्मणमरणाणि बंधन्ति ॥ || २६४ ॥ २६५ ॥ ।। २५६ ॥ २५७ ॥ ॥ २६६ ॥ इय पाउकरे बुद्धे, नायए परिनिबुए | छत्तीसं उत्तरज्झाए, भवसिद्धीयसंबुडे || २६७ ॥ त्ति वेमि ॥ जीवाजीव विभत्ती ममत्ता ॥ ३६ ॥ ॥ इअ उत्तरज्झयण सुत्तं समत्तं ॥
SR No.022590
Book TitleSiddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherHiralal Hansraj
Publication Year1938
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, agam_uttaradhyayan, & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy