SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ (४८) श्रीजैनसिद्धान्त-स्वाध्यायमाला. निस्संकिय-निकंखिय निवितिच्छा अमूढदिट्ठी य । उववृह थिरीकरणे, वच्छल पभावणे अट्ठ ॥ ३१॥ सामाइत्थ पढम, छेओवट्ठावणं भये बीयं । परिहारविसुद्धीय, सहुमं तह संपरायं च ॥ ३२ ॥ अकसायमहक्खाय, छउमथत्स्स जिणस्स वा । एवं चयरित्तकरं, चारित्तं होइ आहियं ॥ ३३ ॥ तवो य दुविहो वुत्तो, वाहिरब्भन्तरो तहा। बाहिरो छबिहो वुत्तो, एमेवब्भण्तरो तवो ।। ४ ।। नाणेण जाणई भावे. दंसणेण य सदहे । चरितण निगिण्हाइ, तवेण परिसुज्झई ।। ३५ ॥ खवेत्ता युवकमाई, संजमेण तवेण य । सबदुक्खपहीणहा, पक्कमन्ति महे सिणो ॥ ३६ ।। त्ति बेमि ॥ इअ मोक्खमग्गगई समत्ता ॥ २८ ॥ ॥ अह सम्मत्तपरकम एगूणतीसइमं अज्झयणं ॥ सुयं मे आउसं-तेण भगवया एवमक्वायं । इह खलु सम्मत्तपरक्कमे नाम अज्झयणे समणेण भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सदहित्ता पतियाइत्ता रोयइत्त फासित्ता पालइत्ता तीरित्ता कित्तइत्ता सोहइत्ता आराहित्ता आणाए अणुपालइत्त बहवे जीवा सिज्झन्ति बुज्झन्ति मुच्चन्ति परिनिहायन्ति सबदुक्खाणमन्तं करेन्ति । तस्स णं अयम? एवमाहिजइ, तंजहा-संवेगे १ निवेए २ धम्मसद्धा ३ गुरुसाहम्मियसुरसूसणया ४ आलोयणया ५ निन्दणया ६ गरिहणया ७ सामाइए ८ चउबीसत्थवे ९ वन्दणे १० पडिक्कमणे ११ काउस्सग्गे १२ पच्चक्खाणे १३ थवथुईमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावयवया १७ सज्झाए १८ वायणया १९ पडिपुच्छणया २. पडियट्टणया २१ अणुप्पेहा २२ धमकहा २३ सुयस्स आराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २९ अपडिवद्धया ३० विवित्तसयणासणसेवणया ३१ विणियपृणया ३२ संभोगपञ्चक्खाणे ३३ उवहिपञ्चक्खाणे ३४ आहारपञ्चक्खाणे ३५ कसायपच्चक्स्वाणे ३६ जोगपञ्चक्खाणे ३७ सरीरपञ्चक्खांणे ३८ सहायपच्चक्खाणे ३९ भत्तपचक्खाणे ४० सब्भावपञ्चक्खाणे ४१ पडिरूवणया ४२ वेयावच्चे ४३ सव्वगुणसंपुण्णया ४४ वीयरागया ४५ खन्ती ४३ मुत्ती ४७ मद्दवे ४८ अजवे ४९ भावसच्चे ५० करणसच्चे ५१ जोगसच्चे मणगुत्तया ५३ वयगुत्तया ५४ कायगुत्तया ५५ मणसमाधारणया ५६ वयसमाधारणया ५७ कायसमाधारणया ५८ नाणसंपन्नया ५९ सणसंपन्नया ६० चरित्तसंपन्नया ६१ सोइन्दियनिग्गहे ६२ चक्खिन्दियनिग्गहे ६३ घाणिन्दियनिग्गहे ६४ जिभिन्दियनिग्गहे ६५ फासिन्दियनिग्गहे ६६ कोहविजए ६७ माणविजए ६८ मायाविजए ६९ लोहविजए ७० पेजदोसमिच्छादसणविजए ७१ सेलेसी ७२ अकम्मया ॥ ७३ ॥ संवेगेणं भन्ते जीवे किं जणयइ। संवेगणं अणुत्तरं धम्मसद्धं जणयइ । अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ अणन्ताणुबन्धिकोहमाणमायालोमे खवेइ । कम्मं न बन्धइ । तप्पच्चयं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ । दंसणविसोहीए य णं विसुद्धाए अत्जेगइए तेणेव भवग्गहणेणं सिज्झई । सोहीए य णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥ १ ॥ निव्वेदेणं
SR No.022590
Book TitleSiddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherHiralal Hansraj
Publication Year1938
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, agam_uttaradhyayan, & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy