SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीसुखविषाक-सूत्रम् विहारं विहरति । तते णं से सुबाहुकुमारे समणोवासए जाते अभिगयजीवाजीवे जाव पडिलामेमाणे विहरेति । तते णं से सुबाहुकुमारे अन्नया कयाई चाउद्दसट्टमुद्दिट्ठपुण्णमासिणीसु जेणेव पोसहसाला तेणेव उवागच्छति २ ता पोसहसालं पमजति २ ता उच्चारपासवणभूमि पडिलेहति २ ता दमसंथारं संथरेइ २ ता दब्भसंथारं दुरूहइ २ ता अट्ठमभत्तं पगिण्हइ । चा पोसहसालाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहरति । तए णं तस्स सुगहुस्स कुमारस्स पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणरस इमे एयारूवे अज्झथिए ५ समुप्पन्ने-धण्णा णं ते गामागरणगर 'जाव सन्निवसा जत्थ णं समणे भगवं महावीरे जाव विहरति, धन्ना णं तेराईसरतलवर जे गं समणस्स भगवओ महावीरस्स अंतिए मुंडा जाव पव्वयंति, धन्ना णं ते राईसरतलवर० जे गं समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म पडिवज्जति, धन्ना णं ते राईसर जाव जे णं समणस्स भगवओ महावीरस्स अंतिए धम्म सुणेति, तं जति णं समणे भगवं महावीरे पुष्वाणुपुचि चरमाणे गामाणुगामं दुइजमाणे इहमागच्छिज्जा जाव विहरज्जा तते णं अहं समणस्न भगवओ महावीरस्स अंतिए मुंडे भवित्ता जाव पव्वएज्जा । तते णं समणे भगवं महावीरे सुबाहुस्म कुमारस्स इमं इयारूवं अज्झत्थियं जाव पियाणित्ता पुव्वाणुपुचि जाव दुइजमाणे जेणेव हत्थिसीसे णगरे जेणव पुप्फकरंडे उजाणे जेणेव कयवणमालपियस्स जक्खस्स जक्खाययणे तेणेष उवागच्छइ २ ता अहापडिरूवं उग्गहं उगिगिहत्ता संजमेणं तवसा अप्पाणं भावमाणे विहरनि परिसा राया निग्गया । तते णं तस्स सुबाहुस्स कुमारस्स तं महया जहा पढमं तहा निग्गओ धम्मी कहिओ परिसा राया पडिगया । तते णं से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा निसम्म हट्ट तुट्ठ जहा मेहे तहा अम्मापियरो आपुच्छति, णिक्खमणाभिसेओ तहेव जाव अणगारे जाते ईरियासमिए जाव बंभयारी, ततेणं से सुबाहु अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंणाई अहिजति २ ता बहि चउत्थछट्टट्ठम० तवोविहाणे हिं अप्पाणं भावित्ता बहूई वासाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झूसित्ता सष्टिं भत्ताइं अणसणाए छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवनाए उववन्ने, से णं ततो देवलोगाओ आउक्खएणं भवक्खएणं ठिइ. क्खएणं अणंतरं चयं चइता माणुस्सं विण्गहं लभिहिति २ ना केवलं बोहिं बुज्झिहिति २ ता तहारूवाणं थेराणं अंतिए मुंडे जाव पव्वइस्सति, से णं तत्थ बहूई वासाइं सामण्णं परियाग्गं पाउणिहिति आलोइयपडिकंते समाहिपत्ते कालं करिहिति सणंकुमारे कप्पे देवत्ताए उववजिहिति, से णं तओ देवलोगाओ माणुस्सं पव्वज्जा बभलोए ततो माणुस्सं महासुक्के ततो माणुस्सं आणते देखें ततो माणुस्सं ततो आरणे देवे ततो माणुस्सं सव्वट्ठसिद्धे, से णं ततो अणंतरं उव्वद्वित्ता महाविदेहे वासे जाव अड्डाई जहा दढपइन्ने सिज्झिहिति ५ जाव एवं खलु जंबू ! समणेणं जाव संपत्तेणं सुहविवागाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते अज्झभयणं समत्तं ॥१॥ चितियस्स णं उपखेवो-एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं उसभपुरे णगरे धूमकरंड.
SR No.022590
Book TitleSiddhant Swadhyaya Mala - Uttaradhyayan Dashvakalik Nandi Uvavai Sukhvipak Sutrakritang
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherHiralal Hansraj
Publication Year1938
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, agam_uttaradhyayan, & agam_nandisutra
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy