SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ॥ श्री नन्दीसूत्र मूलपाठः ॥ (३९) ४ विवाहपण्णत्ती ५ नायाधम्मकहाओ ६ उवासगदसाओ ७ अंतगडदसाओ अंतगडदसाओ ८ अ. शुत्तरोवाइयदसाओ ९ पाहावागरणाई १० विवागसुयं ११ दिद्विवाओ १२, इच्चेयं दुवालसंगं गणिपिडगं चोद्दसपुब्धिस्स सम्मसुयं, अभिण्णदसपुचिस्स सम्ममुयं, तेण परं भिण्णेसु भयणा, से शं सम्मसुयं ॥ सू० ।। ४० ॥ से किं तं मिच्छासुयं ? मिच्छासुयं जं इमं अण्णाणिएहि मिच्छादिट्ठिएहिं सच्छंदबुद्धिमइविगप्पियं, तंजहा-भारहं, रामायणं, भीमासुरुक्खं, कोडिल्लां, सगडभदियाओ, खोड (घोडग) मुहं, कप्पासियं, नागसुहुमं, कणगसत्तरी, वइसेखियं, बुद्धवयणं, तेरासियं, काविलियं, लोगाययं, सद्वितंतं , माढरं, पुराणं, वागरणं, भागवयं, पायंजली पुस्सदेवयं, लेहं, गणियं, सउणरुयं नाडयाई, अहवा बावत्तरिकलाओ, चत्तारि य वेंया संगोवंगा, एयाई मिच्छदिद्विस्स मिच्छत्तपरिग्गहियाई मिच्छासुयं एयाई चेव सम्मदिहिस्स सम्मत्तपरिग्गहियाई सम्मसुयं, अहवा मिच्छदिहिस्सवि एयाई चेव सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ जम्हा ते मिच्छदिट्ठिया तेहिं चेव समरहिं चोइया समाणा केइ सपक्वदिहीओ चयंति,से तं मिच्छा सुयं ॥ सू० ॥ ४१ ॥ से किं तं साइयं सपजवसियं, अणाइयं अपजवसियं च ? इच्चेइयं दुवालसंग गणि पिडगं वुच्छित्तिनयट्ठयाए साइयं सपज्जवसियं अवुच्छित्तिनयट्टयाए अणाइयं अपज्जवसियं, तं समासओ चउविहं पण्णत्तं, तंजहा-दवओ, खित्तओ, कालओ, भावओ, तत्थ दवओ ण सम्मसुयं एगं पुरिसं पडुच्च साइयं सपज्जवसिथं, बह वे पुरिसे य पडुच्च अणाइयं अपज्जवसियं, खेत्तओ णं पंच भरहाई पंचेरवयाइं पडुच्च साइयं सपज्जवसियं, पंच महाविदेहाइं पडुच्च अणाइयं अपज्जवसियं, कालओ णं उस्सप्पिणि ओसप्पिणिं च पडुच्च साइयं सपज्जवसियं, नो उस्सप्पिणिं नो ओसप्पिणि च पडुच्च अणाइयं अपज्जवसियं, भावओ णं जे जया जिणपन्नत्ता भावा आपविजंति, पण्णविनंति, परूविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्जंति, ते तया भावे पडुच्च साइयं सपज्जवसियं खाओवसमियं पुण भावं पडुच्च अणाइयं अपज्जवसियं, अहवा भवसिद्धियस्स सुयं साइयं सपज्जवसियं च, अभवसिद्धियस्स सुयं अणाइयं अपञ्जवसियं च, सधागासपएसग्गं सवागासपएसेहिं अणंतगणियं पज्जवक्खरं निप्फज्जइ, सहजीवाणंपि य णं अक्खरस्स अणंतभागो,निच्चुग्धाडियो जइ पुण सोऽवि आवरिजा तेणं जीवो अजीव पाविजा,- "सुछवि मेहसमुदए, होइ पभा चंदसूराणं" से गं साइयं सपज्जवसियं, से तं अणाइयं अपजवसियं ॥ सू० ॥ ४२ ॥ से किं तं गमियं ? गमियं दिद्विवाओ, से किं तं अगमियं अगमियं कालियं सुयं, से त्तं गमियं, से तं अगमियं । अहवा तं समासओ दुविहं पण्णत्तं, तंजहा-अंगपविटुं, अंग बाहिरं च । से किं तं अंगबाहिरं ? अंगबाहिरं दुविहं पण्णत्तं, तंजहा-आवस्सयं च, आवस्सयवइरित्तं च । से किं तं आवस्सयं ? आवस्सयं छविहं पण्णचं, तंजहा-सामाइयं चउवीसत्थओ, वंदणयं, पडिक्कमणं, काउस्सग्गो, पञ्चक्खाणं; से गं आवस्सयं । से किं तं आवस्सयवइरित्तं ? आवस्सयवइरित्तं दुविहं पण्णचं, तंजहा-कालियं च, उक्कालियं च।से किं तं उक्कालियं २ अणेगविहं पण्णचं, तंजहा-दसवेयालियं, कप्पियाकप्पियं, चुल्लकप्पसुयं, महाकप्पसुयं, उववाइयं, रायपसेणियं, जीवाभिगमो, पण्णवणा, महापण्णवणा, पमायप्पमायं, नंदी, अणुओगदाराई, देविंदत्थओ, तंदुलवेयालियं, चंदाविज्झयं, सूरपण्णत्ती, पोरिसिमण्डलं, मण्डलपवेसो, विजाचरणविणिच्छओ, गणिविजा, झाणविभत्ती, मरणविभती, आयवि.
SR No.022589
Book TitleDashvaikalaik Nandi Uvavai
Original Sutra AuthorN/A
AuthorHiralal Hansraj
PublisherHiralal Hansraj
Publication Year1938
Total Pages50
LanguageSanskrit
ClassificationBook_Devnagari, agam_dashvaikalik, & agam_nandisutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy