SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ नायाधम्मक हाओ [V. 60 तणं से सुए सुदंसणं एवं वयासी- तं गच्छामो णं सुदंसणा । तब धम्मायरियस्स थावच्चापुत्तस्स अंतियं पाउन्भवामो इमाइं च णं एयारुवाईं अट्ठाई देऊई पसिणाई कारणाई वागरणाई पुच्छामो । तं जइ मे से इमाई अट्ठाई जाव वागरइ तओ णं वंदामि नम॑सामि । अह मे से इमाई अट्ठाई जाव नो से बागरेइ तओ णं अहं एएहिं चेव अहिं ऊहिं निप्पटुपसिणवागरणं करिस्सामि । तए णं से सुए परिव्वायगसहस्सेणं सुदंसणेण य सेट्ठिणा सार्द्धं जेणेव नीलासोए उज्जाणे जेणेव थावच्चापुत्ते अणगारे तेणेव उवागच्छइ २ थावच्चापुत्तं एवं वयासी जत्ता से भंते ! जवणिज्जं ते अव्वाबाहं फासूयविहारं ? तर णं से थावचा पुत्ते सुरणं एवं वुत्ते समाणे सुयं परिव्वायगं एवं वयासी - सुया ! जन्त्तावि मे जवणिज्जं पि मे अव्वाबाहं पि मे फासु विहारंपि मे । तए णं सुए थावचापुत्तं एवं वयासी - किं भंते ! जत्ता ? सुया ! जं णं मम नाणदंसणचरित्ततवसंजममाइएहिं जोएहिं जोयणा से तं जत्ता । से किं तं भंते ! जवणिज्जं ? सुया ! जवणिज्जे दुविहे पनते तंजहा - इंदियजवणिज्जे य नोइंदियजवणिज्जे य । से किं तं इंदियजवणिज्जं ? सुया ! जं णं ममं सोयंदियचाक्ख दियघानिंदियजिभि फासिंदियाइं निरुवहयाई वसे वट्टंति से तं इंदियजवणिज्जे । से किं तं नोइंदियजवणिजे १ सुया ! जं णं कोइमाणमायालोमा खीणा उवसंता नो उदयंति से तं नोइंदियजवणिज्जे । से किं तं भंते | अव्वाबाई ? सुया ! जं णं मम वाइयपित्तियसिंभियस भिवाइय विविहरोगायंका नो उदीति से तं अव्वाबाहं । से किं तं भंते ! फासुविहारं ? सुया ! जं णं आरामेसु उज्जाणेसु देउलेसु सभासु पवासु इत्थीपसुपंडगविवज्जिया सु बसही पाडिहारियं पीढफलगसेज्जा संथारयं ओगिव्हित्ताणं विहरामि सेतं फासु विहारं । सरिसवैया भंते ! किं भक्खेया अभक्खेया ? सुया ! सरिसवया भक्खेया वि अभक्खेया वि । से केणट्ठेणं भंते ! एवं बुच्चइ सरिसवया भक्खेया वि अभक्खेया वि ? सुया ! सरिसवया दुविहा पन्नता तंजहा - मित्तसरिसवया य धन्नसरिसवया य । तत्थ णं जे ते 76
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy