SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ -V.60] नायाधम्मकहाओ तस्स णं सेलगस्स पंथगपामोक्खा णं पंच मंतिसया होत्था उप्पत्तियाए ४ उववेया रज्जधुरं चिंतयंति । थावच्चापुत्ते सेलगपुरे समोसढे । राया निग्गए धम्मकहा। धम्म सोच्चा जहा णं देवाणुप्पियाणं अंविए बहवे उग्गा भोगा जाव चइत्ता हिरणं जाव पव्वइया तहा णं अहं नो संचाएमि पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं नाव समणोवासए जाए अहिगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ । पंथगपामोक्खा पंच मंतिसया य समणोवासया जाया । थावच्चापुत्ते बहिया जणवयविहारं विहरइ । तेणं कालेणं २ सोगंधियो नाम नयरी होत्था वण्णओ। नीलासोए उज्जाणे वण्णओ । तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नयरसेट्ठी परिवसइ अड्ढे जाव अपरिभूए । तेणं कालेणं २ सुए नाम परिव्वायए होत्था रिउव्वेयजउव्वेयसामवेयअथव्वणवेयसद्वितंतकुसले संखसमए लद्धढे पंचामपंचनियमजुत्तं सोयमूलं दसप्पयारं परिव्वायगधम्म दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पनवेमाणे परवेमाणे धाउरत्तपवरवत्थपरिहिए तिदंडकुंडियछत्तछन्नालयअंकुसपवित्तयकेसरिहत्थगए परिम्बायगसहस्सेणं साद्धं संपरिखुडे जेणेव सोगंधिया नयरी जेणेव परिध्वायगावसहे तेणेव उवागच्छइ २ परिवायगावसहंसि भंडगनिक्खेवं फरेइ २ संखसमएणं अप्पाणं भावेमाणे विहरइ । तए णं सोगंधियाए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ - एवं खलु सुए परिव्वायए इहमागए जाव विहरइ । परिसा निग्गया । सुदंसणो वि निग्गए । तए णं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स अमसि पबहूणं संखाणं धम्म परिकहेइ - एवं खलु सुंदसणा! अम्हं सोय. मूलए धम्मे पन्नत्ते । से वि य सोए धम्मे दुविहे पन्नत्ते तंजहा - दव्यसोए य भावसोए य । दव्वसोए य उदएणं मट्टियाए य। भावसोए दम्भेहि य मंतेहि' य । जंणं अम्हं देवाणुप्पिया ! किंचि असुई भवडू तं. सव्वं सज्जपुढवीए आलिंपइ तओ पच्छा सुद्धेण वारिणा पक्खालिबह तो सं असुई सुई भवइ । एवं खलु श्रीवा जलाभिसेव
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy