SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नायाधम्मक हाओ ॥ तथं अज्झयणं ॥ (49) जइ णं भंते ! समणेणं जाव संपन्तेणं दोचस्स अज्झयणस्स नायाधम्मकहाणं अयमट्ठे पन्नत्ते तइअस्स अज्झयणस्स के अट्ठे पद्मते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था वण्णओ । वीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभार सुभूमिभागे नामं उज्जाणे सेव्बउयपुप्फफलसमिद्धे सुरम्मे नंदणवणे इव सुहसुरभिसीयलच्छायाए समणुबद्धे । तस्स णं सुभूमिभागस्स उज्जाणस्स उत्तरपुररात्थिमे एगदेसंमि मालुयाकच्छए होत्था वष्णओ । तत्थ णं एगा वर्णमयूरी दो पुट्ठे परियोगए पिटुंडीपंडुरे निव्वणे निरुवहए भिन्नमुट्ठिप्पमाणे मयूरी अंडए पसवइ २ सएणं पक्खवाएणं सारक्खमाणी संगोवेमाणी संचिट्ठेमाणी विहरइ । तत्थ णं चंपाए नयरीए दुवे सत्थवाहदारगा परिवसंति तंजा - जिणदत्तपुत्ते य सागरदत्तपुत्ते य सहजायया सहवड्डियया सहपंसुकीलियया सहदारदरिसी अन्नमन्नमणुरत्ता अन्नमन्नमणुव्वया अन्नमन्नच्छंदाणुवत्तया अन्नमन्नहियइच्छियकारया अन्नमन्नेसु गिहेसु कम्माई करणिज्जाई पच्चणुब्भवमाणा विहरंति । (50) तए णं तेसिं सत्थवाहदारगाणं अन्नया कयाई एगयओ सहियाणं समुवागयाणं सन्निसण्णाणं सन्निविद्वाणं इमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्था - जनं देवाणुप्पिया ! अम्हं सुहं वा दुहं वा पव्वज्ज वा विदेसगमणं वा समुप्पज्जइ तं णं अम्हेहिं एगयओ समेचा नित्थरियब्वं विकट्टु अन्नमन्नमेयारूवं संगारं पडिसुर्णेति सकम्मसंपउत्ता जाया यावि होत्था । ( 51 ) तत्थ णं चंपाए नयरीए देवदत्ता नामं गणिया परिवसइ अड्डा अड़ा जाय भत्तपाणा चैउसट्ठिकलापंडिया च सद्विगणियागुणोववेया अडणत्तीसविसेसे रममाणी एकवीसरइगुणप्पहाणा बत्तीसपुरिसोवयारकुसला नवंगसुत्तपढिबोहिया अट्ठारसदेसी भासाविसारया सिंगारागार चारुबेसा संगयगयहसिय जाव ऊसियज्झया सहस्सलभा विदिन्नछत्तचामरबालवीयणिया कण्णीरहप्पयाया विहोत्था बहूणं गणियासहस्साणं आहेबच्चं आव -III.51] 59
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy