SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ -1.20] नायाधम्मकहाणो . 19 दोहलंसि विणीयंसि संमाणियदोहला विणीयदोहला संपुण्णदोहला संपन्न. डोहला जाया यावि होत्था । तए णं सा धारिणीदेवी सेयणयगंधहत्यि दूरूढा समाणी सेणिएणं हत्यिखंधवरगएणं पिट्ठओ २ समणुगम्ममाणमग्गा हयगय जाव रवेणं जेणेव रायगिहे नयरे तेणेव उवागच्छइ रायगिह नयरं मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ विउलाई माणुस्सगाई भोगभोगाइं जाव विहरइ। (18) वए णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छह २ पुव्वसंगइयं देवं सकारेइ सम्माणेइ २ पडिविसज्जेइ । तए णं से देवे सगज्जियं पंचवण्णमेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरइ २ जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए। (19) तए णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्स अणुकंपणहाए जयं चिट्ठइ जयं आसइ जयं सुवइ आहारं पि य णं आहारेमाणी नाइतित्तं नाइकडुयं नाइ. कसायं नाइअंबिलं नाइमहुरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचिंतं नाइसोयं नाइमोहं नाइभयं नाइपरिचासं ववगयचिंतासोयमोहभयपरिचासा · उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहइ । (20) तए गं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अद्भुट्ठमाण य राइंदियाणं वीइकताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपायं नाव सव्वंगसुंदरं दारगं पयाया । तए णं ताओ अंगपडियारियाओ धारिणं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति २ सिग्धं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छंति सणियं रायं जएणं विजएणं वद्धावेंति करयलपरिग्गहियं सिरसावत्तं मत्थए अंजालं कट्ट एवं वयासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी नवण्हं मासाणं जाव दारगं पयाया ! तंणं अम्हे देवाणुप्पियाणं पियं निवेएमो पियं भे भवउ । तए णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयम, सोच्चा निसम्म हट्टतुट्टे ताओ अंगपडियारियाओ महुरोहिं वयणेहिं विउलेण
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy