SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 220 नायाधम्मकहाओ PIL.1.151॥ दोचे सुयक्खंधे ॥ ॥ पढमं अज्झयण ॥ (151) तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था वण्णओ। तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरस्थिमे दिसीमाए तत्थ णं गुणसिलए नाम चेइए होत्था वण्णओ। तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मा नाम थेरा भगवंतो जाइसंपन्ना कुलसंपन्ना जाव चोहसपुन्वी चउनाणोवगया पंचहिं अणगारसएहिं सद्धिं संपरिखुडा पुव्वाणुपुर्दिव घरमाणा गामाणुगामं दूइजमाणा सुहंसुहेणं विहरमाणा जेणेव रायगिहे नयरे जेणेव गुणसिलए चेइए जाव संजमेणं तवसा अप्पाणं भावमाणा विहरति । परिसा निग्गया धम्मो कहिओ परिसा जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । तेणं कालेणं २ अजसुहम्मस्स अंतेवासी अजजंबू नामं अणगारे जाव पज्जुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं नाव संपत्तेणं छट्ठस्स अंगस्स पढमस्स सुयक्खंधस्स नायाणं अयमढे पन्नत्ते दोच्चस्स णं भंते ! सुयक्खंधस्स धम्मकहाणं समणेणं ० के अढे पन्नत्ते ? एवं खलु जंबू ! समणेणं० धम्मकहाणं दस वग्गा पन्नत्ता तंजहा:-चमरस्स अग्गमहिसीणं पढमे वग्गे । बलिस्स वइरोयणिंदस्स वइरोयणरन्नो अग्गमहिसीणं बीए वग्गे। असुरिंदवजियाणं दाहिणिलाणं इंदाणं अग्गमैहिसीणं तईए वग्गे। उत्तरिल्लाणं असुरिंदवजियाणं भवणवासिइंदाणं अग्गमहिसणं चउत्थे वग्गे । दाहिणिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं पंचमे वग्गे । उत्तरिल्लाणं वाणमंतराणं इंदाणं अग्गमहिसीणं छठे वग्गे । चंदस्स अग्गमहिसीणं सत्तमे वग्गे। सूरस्स अग्गमहिसीणं अट्ठमे वग्गे। सक्कस्स अग्गमहिसीणं नवमे वग्गे । ईसाणस्स य अग्गमहिसीणं दसमे वग्गे । जइ णं भंते ! समणेणं धम्मकहाणं दस वग्गा पन्नत्ता पढमस्स गं भंते ! वग्गस्स समणेणं० के अढे पन्नत्ते ? एवं खलु जंबू ! समणेणं० पढमस्स वग्गरस पंच अज्झयणा पन्नत्ता तंजहा- काली राई रयणी विज्जू मेहा । जइ णं भंते ! समणेणं० पढमस्स वग्गस्स पंच अज्झयणा पन्नत्ता पढमस्स णं
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy