SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 132 नायाधम्मकहाओ [IX.94 अप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुहउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसदिखं परिकहेइ । तए णं जिणपालिए जाव अप्पसोगे जाव विपुलाइ भोगभोगाई भुंजमाणे विहरह। ___(94) तणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जाव धम्म सोच्या पव्वइए एगारसंगवी मासिएणं भत्तेणं नाव अत्ताणं झूसेत्ता सोहम्मे कप्पे दो सागरोवमाइं ठिई पनत्ता । ताओ आउक्ख. एणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चहत्ता जेणेव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिइ । एवामेव समणाउसो ! जाप माणुस्सए कामभोगे नो पुणरवि आसाइ से णं जाव वाईवइस्सइ जहा प से जिणपालिए। एवं खलु जंबू ! समणेणं भगवया महावीरेणं नाव संपत्तेणे भवमस्स नायनायणस्स अयमढे पन्नत्ते तिमि ॥ ॥ नवम नायज्झयणं समत्तं ॥९॥
SR No.022584
Book TitleNayadhammakahao
Original Sutra AuthorN/A
AuthorJinshasan Aradhana Trust
PublisherJinshasan Aradhana Trust
Publication Year2002
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy