________________
नायाचम्मकहाओ
[VIII.71
मल्लं कुंभग्गसो य भारग्गसो य कुंभगस्स रन्नो भवणंसि साहरंति एगं च णं महं सिरिदामगंडं जाव मुयंतं उवर्णेति । तए णं सा पभावई देवी जलथलय जान मल्लेणं दोहलं विणेइ । तए णं सा पभावई देवी पसत्थदोहला जाव विहरइ । तए णं सा पभावई देवी नवं मासाणं अद्धट्टमाण य रायंदियाणं जे से हेमंताणं पढमे मासे दोच्चे पक्खे मग्गसिरसुद्धे तस्स णं एक्कारसीए पुव्वरत्तावरत्तकाल - समयंसि अरिसणीनक्खत्तेणं उच्चट्ठाण जाव पमुइयपक्कीलिएसु जणवएस आरोगारोगं एगूणवीसइमं तित्थयरं पयाया ।
(71) तेण कोलणं २ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीमयहरियाओ जहा जंबुद्दीवपन्नत्तीए जम्मणं सव्वं नवरं मिहिलाए कुंभगस्स पभावईए अभिलावो संजोएयव्वो जाव नंदीसरवरदीवे महिमा । तया णं कुंभए राया बहूहिं भवणवईहिं ४ तित्थयरजायकम्मं जाव नामकरणं - जम्हा णं अम्हं इमीए दारियाए माऊए मल्लसयणीयंांस डोहले विणीए तं होउ णं नामेणं मल्ली जहा महम्बले जाव परिवड्डिया – सा वड्ढई भगवई दियलोयचुया अणोवमासेरीया । दासीदासपरिवुडा परिकिण्णा पीढमद्देहि ॥१॥ असियसिरया सुनयणा बिंबोट्ठी धवलदंतपंतीया । वरकमलकोमलंगी फुलुप्पलगंधनीसासा ॥२॥
-
(72) तए णं सा मल्ली विदेहरायवरकन्ना उम्मुक्कबालभावा जाव रुवेण य जोन्वणेण य लावणेण य अईव २ उक्किट्ठा उक्किट्ठसरीरा जायावि होत्था । तए णं सा मल्ली देसूणवाससयजाया ते छप्पि रायाणो विउलेणं ओहिणा आभोमाणी २ विहरइ तंजहा – पडिबुद्धिं जाव जियसत्तुं पंचालाहि - वइं । तए णं सा मल्ली कोटुंबियपुरिसे सहावेइ २ एवं वयासी - गच्छह तुभेदेवाणुपिया ! असोगवणियाए एगं महं मोहणघरं करह अणेगखंभसयसन्निविद्धं । तस्स णं मोहणघरस्स बहुमज्झदे सभाए छ गन्भघर करेह । तेसि णं गन्भघरगाणं बहुमज्झदेसभाए जालघरयं करेह । तस्स णं जालघरयस्स बहुमज्झदेसभाए मणिपेढियं करेह जाव पञ्चपिणंति । तए णं सा मल्ली मणिपेढियाए उवरिं अप्पणो सरिसियं
94