SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रा महानिशीथ सूत्रम् - अध्य० ३ चेव विज्जाए अहिमंतियाओ सत्त गंधमुट्ठीओ तस्सुतमंगे नित्थारगपारगो भवेज्जासित्ति उच्चारेमाणेणं गुरुणा खेत्तव्वाओ, अउम्णमउ भगवओ अरहओ स्इज्झउ मए भगवती महाविज्ज्आ व्ईए मह्आईए जय्अव्ईए स्एणव्ईरए वद्धमआणवईए जय्ए व्इजय्ए जय् अंत्ए अपआइए स्व्आहा, उपचारो चउत्थभत्तेणं साहिज्जइ, एयाए विज्जाए सव्वगओ नित्थारगपारगो होइ, उवट्ठावणाए वा गणिस्स अणुन्नाए वा सत्त वारा परिजवेयव्वा नित्थारगपारगो होइ, उत्तिमट्ठपडिवणे वा अभिमंतिज्जइ आराहगो भवइ, विग्घविणायगा उवसमंति, सूरो संगामे पविसंतो अपराजिओ भवइ, कप्पसमत्तीए मंगलवहणी खेमवहणी हवइ | २४| ८४ f तहा साहुसाहुणीसमणोवास- गसड्ढिगाऽ सेसाऽऽसन्नसाहम्मियजणचउव्विणंपि समणसंघेणं नित्थारगपारगो भवेज्जा, धन्नो सपुन्नस लक्खणोऽसि तुमंति उच्चारेमाणेणं गंधमुट्ठीओ घेत्तव्वाओ, तओ जगगुरुणं जिणिंदाणं पूएगदेसाओ गंधड्ढामिलाणसियमल्लदामं गहाय सहत्थेणोभयखंधेसुमारोवयमाणेणं गुरुणा णीसंदेहमेवं भाणियव्वं जहा भो भो जम्मंतरसंचिय- गरुयपुन्नपब्भार सुलद्धसुविदत्तसुसहलमणुयजम्म ! देवाणुप्पिया ! ठइयं च णरयतिरियगइदारं तुज्झंति, अबंधगो य अयसऽ कित्तीनीयागोत्तकम्मविसेसाणं तुमंति, भवंतरगयस्सावि उ ण दुलहो तुज्झ पंचनमोक्कारो भाविजम्मंतरेसु पंचनमोक्कारपभावओ य जत्थ जत्थोववज्जिज्जा, तत्थ तत्थुत्तमा जाई उत्तमं च कुलरुवारोग्गसंपयंति, एयं ते निच्छइओ भवेज्जा । अन्नं चपंचनमोक्कारपभावओ ण भवइ दासत्तं, ण दारिद्ददोहग्गहीण - जोणियत्तं, ण विगलिंदियत्तंति, किं बहुएणं ? गोयमा ! जे केई एयाए विहीए पंचनमोक्कारादिसुयणाणमहिज्जित्ताणं तयत्थाणुसारेणं पयओ सव्वावस्सगाइणिच्चाणुट्ठणिज्जेसु अट्ठारससीलंगसहस्सेसुं अभिरमेज्जा से गं सरागत्ताए जइ णं ण निव्वुडे तओ गेवेजणुत्तरादीसु चिरमभिरमेऊणेह उत्तमकूलप्पसूई उक्किट्ठलट्ठसव्वंगसुंदरत्तं सव्वकलापत्तट्ठजण "
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy