SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् इंदो तित्थयरत्तं तित्थयरे उण जगस्सा वि जहिच्छियसुहफलए ॥३१॥ ७१ तम्हा जं इंदेही विकंखिज्जइ एगबद्धलक्खेहिं | अइसाणुरागहियएहिं उत्तमं तं न संदेहो ||३२|| ता सयल देवदाणवगहरिक्खसुरिंद-चंद-मादीणं । तित्थयरे पुज्जयरे ते चिय पावं पणासंति ||३३|| तेसि य तिलोगमहियाण धम्मतित्थंकराण जगगुरुणं । भावच्चणदव्वच्चणभेदेण दुहचणं भणियं ||३४|| भावच्चण चारित्ताणुट्ठाणकडुग्गघोरतवचरणं । दव्वच्चण विरयाविरयसीलपूयासक्कारंदाणादी ||३५|| ता गोयमा ! णं एसेऽत्थ परमत्थे तं जहा भावच्चणमुग्गविहारया य दव्वच्चणं तु जिणपूया । पढमा जईण दोन्निवि गिहीण पढमच्चिय पसत्था ||३६|| एत्थं च गोयमा ! केई अमुणिय-समय- सबभावे ओसन्नविहारी णियवासिणो अदिट्ठपरलोगपच्चवाए सयंमती इरिससायगारवाइमुच्छिए रागदोसमोहाहंकारममीकाराइसु पडिबद्धे कसिणसंजमसद्धम्म-परंमुंहे निद्दयनित्तिंसनिग्घिण-अकलुणनिक्किवे पावायरणेक्क- अभिनिविट्टबुद्धी एतेणं अइचंडरोद्दकुराभिग्गहिए मिच्छद्दिट्टिणो कयसव्वसावज्जजोगपच्चक्खाणे विप्पमुक्कासेससंगारंभपरिग्गहे तिविहंतिविहेणं पडिवन्नसामाइए य दव्वत्ताए, न भावत्ताए, नाममेत्तमुंडे अणगारे महव्वयधारी समणेऽवि भवित्ताणं एवं मन्त्रमाणे सव्वहा उम्मग्गं पवत्तंति, जहा किल अम्हे अरहंताणं भगवंताणं =
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy