SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६८ श्री महानिशीथ सूत्रम्-अध्य०३ सुगहियनामधेजाणं अरहंताणं भगवंताणं धम्मतित्थगराणं संतिए गुणगणोहरयणसंदोहसंघाए अहन्निसाणुसमयं जीहासहस्सेणंपि वागरंतो सुरवईवि अन्नयरे वा केई चउनाणी महाइसई य छउमत्थे सयंभुरमणोयहिस्स व वासकोडीहिंपि णो पारं गच्छेज्जा, जओ णं अपरिमियगुणरयणे गोयमा ! अरहते भगवंते धम्मतित्थगरे भवंति, ता किमित्थं भन्नउ ? जत्थ य णं तिलोगनाहाणं जगगुरुणं भुवणेक्कबंधूणं तेलोक्कलग्गणखंभपवरधम्मतित्थंकराणं केई सुरिंदाइपायंगुट्ठग्गएगदेसाओ अणेगगुणगणालंकरियाओ भत्तिभरनिब्भरिक्करसियाणं सव्वेसिपि वा 'पुरीसाणं अणेगभवंतरसंचिय अणिट्ठदुट्ठट्टकम्मरासि जणियदोगच्च - दोमणस्सादिसयलदुक्खदारिद्द - किलेसजम्मजरामरणरोगसोग-संतावुव्वेयवाहिवेयणाईण खयट्ठाए एगगुणस्साणंतभागमेगं भणमाणाणं जमगसमगमेव दिणयरकरेइ वा अणेगगुणगणोहे जीहग्गे विफुरंति ताइं च न सक्का सिंदावि देवगणा समकालं भाणिऊणं, किं पुण अकेवली मंसचक्खुणो ?, ता गोयमा ! णं एस इत्थं परमत्थे वियाणेयव्यो, जहा णं जइ तित्थगराणं संतिए गुणगणोहे तित्थयरे चेव वायरंति, ण उण अन्ने, जओ णं सातिसया तेसिं भारती, अहवा गोयमा ! किमित्थ पभूयवागरणेणं ? सारत्थं भन्नए ।१३। तंजहा- नामपि सयलकम्मट्ठमलकलंकेहिं विप्पमुक्काणं । तियसिंदच्चियचलणाण जिणवरिंदाण जो सरइ ।।१६।। तिविहकरणोवउत्तो खणे खणे सीलसंजमुजुत्तो। अविराहियवयनियमो सोऽवि हु अइरेण सिज्झेजा ।।१७।। जो पुण दुहउब्विग्गो सुहतण्हालू अलिव्व कमलवणे । थयथुइमंगल जयसद्दवावडो 'झणझणे किंचि ।।१८।। १. 'सुरीसाणं' इति पाठान्तरं तु चिन्त्यमिति । २. 'रुणरुणे' पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy