________________
श्री महानिशीथ सूत्रम्
६५ सयलागमंतरावत्ती तिलतेलकमलमयरंदव्व सव्वलोए पंचत्थिकायमिव जहत्थकिरियाणुरायसब्भूयगुणकित्तणे जहिच्छियफलपसाहगे चेव परमथुइवाए । से य परमथुई केसिं कायव्वा ? सव्वजगुत्तमाणं ! सव्वजगुत्तममुत्तमे य जे केई भूऐ जे केई भविसु जे केइ भविस्संति ते सव्वे चेव, अरहंतादओ चेव, णो णमन्नेत्ति, ते य पंचहा अरहंते सिद्धे आयरिए उवज्झाए साहवो य ।
तत्थ एएसिं चेव गब्भत्थसब्भावो इमो तंजहा- सनरामरासुरस्स णं सव्वस्सेव जगस्स अट्ठमहापाडिहेराइपूयाइसओवलक्खियं अणण्णसरिसमचिंतमप्पमेयकेवलाहिट्ठियं पवरुत्तमं अरहंतित्ति अरहंता, असेस कम्मक्खएणं निद्दड्डभवंकुरताओ न पुणेह भवंति जंमंति उववजंति वा अरुहंता वा, णिमहियनिहयनिद्दलियविलूयनिट्ठवियअभिभूयसुदुज्जयासेस-अट्ठपयारकम्मरिउत्ताओ वा अरिहंते इ वा, एवमेते अणेगहा पन्नविजंति परुविज्जंति आघविजंति पट्टविजंति दंसिर्जति उवदंसिर्जति ।
तहा सिद्धाणि परमाणंदमहसव-महकल्लाणनिरुवमसोक्खाणि णिप्पकंपसुक्कज्झाणाइअचिंतसत्ति-सामत्थओ सजीववीरिएणं जोगनिरोहाइणा महापयत्तेणित्ति सिद्धा, अट्ठप्पयारकम्मक्खएण वा सिद्धं सज्झमेतेसिंति सिद्धा, सिंय झायमेसिमिति वा सिद्धा, सिद्धे निट्ठिए पहीणे सयलपओयणवायकयंबमेतेसिमिति सिद्धा, एवमेते इत्थीपुरुषनपुंससलिंगऽण्णलिंगगिहिलिंगपत्तेय-बुद्धबोहिय जाव णं कम्मक्खय सिद्धा य भेएहिं णं अणेगहा पन्नविज॑ति ।
तहा अट्ठारससीलंगसहस्साहिट्ठियतणू छत्तीसइविहमायारं जहट्ठियमगिलाए अहन्निसाणुसमयं आयरंतित्ति पवत्तयंतित्ति आयरिया, परमप्पणो य हियमायरंतित्ति आयरिया, भव्वसत्तस्स सीसगणाणं वा हियमायरंति आयरिया, पाणपरिच्चाएऽवि उ पुढवादीणं समारंभ नायरंति णारभंति नाणुजाणंति वा आयरिया, सुमहावरद्धेऽवि ण