SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम्-अध्य०२ समणुजाणेजा से णं गोयमा ! जया तं कम्म उदयं गच्छेजा तया णं महया केसेणं छम्मासेणं वेदिज्जा, गाढं दुवालसहिं संवच्छरेहि, तमेव अगाढं परियावेजा वाससहस्सेणं, गाढं दसहिं वासलक्खेणं, किलामिज्जा तमेव अगाढं वाससहस्सेहिं गाढं दसहिं वासलक्खेहिं, अहा णं उद्दवेज्जा तओ वासकोडीए एवं तिचउपंचिंदिएसु दट्ठव्वं ।३१। सुहुमस्स पुढविजीवस्स, जत्थेगस्स विराहणं । अप्पारंभं तयं बेंति, गोयमा सव्वकेवली ॥१६२।। सुहुमस्स पुढविजीवस्स, वावत्ती जत्थ संभवे । महारंभं तयं बेंति, गोयमा ! सव्वकेवली ।।१६३।। एवं तु संमिलंतेहिं, 'कम्मुक्करडेहिं गोयमा ! से 'सोट्ठभे अणंतेहिं जे आरंभे पवत्तए ।।१६४।। आरंभे वट्टमाणस्स, बद्धपुट्ठनिकाइयं । कम्मं वद्धं भवे जम्हा, तम्हाऽऽरंभं विवजए ||१६५।। पुढवाइअजीवकायंता, सव्वभावेहिं सव्वहा । आरंभा जे नियट्टेजा, से अइरा जम्मजरामरणसव्वदारिद्ददुक्खाणं विमुच्चइ ।।१६६।। त्ति अत्थेगे गोयमा ! पाणी ! जे एवं परिबुज्झिउं । एगंतसुहतल्लिच्छे, ण लभे सम्मग्गवत्तणिं ।।१६७।। जीवे संमग्गमोइन्ने, घोरवीरतवं चरे । अचयंतो इमे पंच, कुजा सव्वं निरत्थयं ।।१६८।। .. १. कर्मोत्करैरिति । २. सावष्टम्भः साभिमान इति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy