SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य० २ १. तत्थ णं जे सव्वुत्तमे पुरिसे से णं पच्चंगुब्भडजोव्वणसव्वुत्तमरुवलावण्णकंतिकलियाएव इत्थीए नियंबारुढो वाससयंपि चिट्ठिज्जा णो णं मणसावि तं इत्थियं अभिलसेज्जा 199 | ४४ २. जेणं तु से उत्तमुत्तमे से णं जइ कहवि 'तुडितिहाणं मणसा समयमेकं अभिलसे तहावि बीयसमए मणं संनिरुभिय अत्ताणं निंदेज्जा गरहेज्जा, न पुणो बीएणं तजंमे इत्थीयं मणसा वि उ अभिलसेज्जा । ३. ज़े णं से उत्तमे पुरिसे से णं जइ कहविखणं मुहुत्तं वा इत्थियं कामिज्जमाणिं पेक्खिज्जा तओ मणसा अभिलसंजा जाव णं जामं वा अद्धजामं वा णो णं इत्थीए समं विकम्मं समायरेज्जा | १२ | जइ णं बंभयारी कयपच्चक्खाणाभिग्गहे, अहा णं नो बंभयारी नो कयपच्चक्खाणाभिग्गहे तो णं नियकलत्ते भयणा, ण उणं तिव्वेसु कामेसुं अभिलासी भविज्जा, तस्स एयस्स णं गोयमा ! अस्थि बंधे, किं तु अनंतसंसारियत्तणं नो निबंधिज्जा |१३| ४. जेणं से विमज्झिमे से णं नियकलत्तेण सद्धिं वियंमं समायरेजा, णो णं परकलत्तेणं, एसे य णं जइ पच्छा उग्गबंभयारी नो भवेज्जा तो णं अज्झवसायविसेसं तं तारिसमंगीकाउण अणंतसंसारियत्तणे भयणा, जओ णं जे केई अभिगयजीवाइपयत्थे भव्वसत्ते आगमाणुसारेणं सुसाहूणं धम्मो भदानाई दाणसीलतवभावणामइए चउव्विहे धम्मखंधे समणुट्ठेज्जा से णं जइ कहवि नियमवयभंगं न करेज्जा तओ णं सायपरंपरएणं सुमाणुसत्तसुदेवत्ताए जाव णं अपरिवडियसम्मत्ते निसग्गेण वा अभिगमेण वा जाव अट्ठारससीलंगसहस्सधारी भवित्ताणं निरुद्धासवदारे विहुयरयमले पावयं कम्मं खवेत्ताणं सिज्झिज्जा ।१४। १. त्रुटिशब्दः अल्पकालवाची तस्यापि त्रिभागेनेति । २. मैथुनमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy