SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५० श्री महानिशीथ सूत्रम्-अध्य०८ पवरतोरणदुवारेणं चलचवलगई जाउमारद्धो, जाव णं परिक्कमे थेवं भूमिभागं ताव णं 'हल्लावियं, कप्पडिगवेसेणं गच्छइ एस नरवइत्तिकाऊणं सरहसं हण हण मर मरत्ति भणमाणुक्खित्तकरवालादिपहरणेहिं परबलजोहेहिं, जाव णं समुद्धाइए अच्चंतं भीसणे जीयंतकरे परबलजोहे ताव णं अविसण्णअणुदुयाऽभीय-अतत्थ-अदीणमाणसेणं गोयमा ! भणियं कुमारेणं जहा णं भो भो दुट्ठपुरिसा ! ममोवरिं चेह एरिसेणं घोर-तामसभावेण ३अन्निए, असइंपि सुहज्झवसायसंचियपुण्णपब्भारे एस अहं से तुम्ह पडिसत्तू अमुगो णरवती, मा पुणो भणिज्जासु जहा णं "णिलुक्को अम्हाणं भएणं, ता पहरेज्जासु जइ अस्थि वीरियंति, जावेत्तियं भणे ताव णं तक्खणं चेव थंभिए ते सव्वे गोयमा ! परबलजोहे "सीलाहिट्टियाए 'तियसाणंपि अलंघणिज्जाए तस्स भारतीए, जाए य निच्चलदेहे, तओ य णं धसत्ति मुच्छिऊणं णिच्चिढे णिवडिए धरणिवढे से कुमारे । एयावसरम्ही उ गोयमा ! तेण णरिंदाहमेणं गुढहिययमायाविणा वुत्ते धीरे सव्वत्थावी समत्थे, सव्वलोय भमंते धीरे भीरु वियक्खणे मुक्खे सूरे कायरे चउरे चाणक्के बहुपवंचभरिए संघिविग्गहिए निउत्ते छइल्ले पुरिसे जहा णं भो ! भो ! तुरियं रायहाणीए वजिंदनीलससिसूरकंतादीए पवरमणिरयणरासीए हेमज्जुण-तवणीयजंबूणय-सुवन्नभारलक्खाणं, किं बहुणा ? विसुद्धबहुजच्च-मोत्तीयविद्रुमखारिलक्खपडिपुन्नस्स णं कोसस्स चाउरंगस्स य बलस्स, विसेसओ णं तस्स सुगहियनामगहणस्स पुरिससीहस्स सीलसुद्धस्स कुमारवरस्सेति पउत्तिमाणेह जेणाहं णिव्वुओ भवेत्रा । ताहे नरवइणो १. उद्धृष्टं तथा 'हेल्लावियं' इति पाठान्तरमाश्रित्याऽऽह्वायितमिति । ३. अत्रस्त इति । ४. अन्विता तामसभावेनेति । ५. निलीन इति । ६. शीलाधिष्ठितयेति । ७. त्रिदशानामपीति । ७. 'समंत' पाठान्तरमिति ।।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy