SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य० ८ एवं च मंतिऊणं जाव णं दिट्ठो राया, कयं च कायव्वं सम्माणिओ य णरणाहेणं, पडिच्छिया सेवा । २४८ अन्नया लद्धावसरेणं पुट्ठो सो कुमारो गोयमा ! तेणं नरवइणा - जहा णं भो भो महासत्ता ! कस्स नामालंकिए णं एस तुझं हत्थंमि विराय मुद्दारयणे ? को वा ते सेविओ एवइयं कालं ?, के वा अवमाणए कए तुह सामिणत्ति ? कुमारेण भणियं जहा णं जस्स नामालंकि णं इमे मुद्दारयणे से णं मए सेविए एवइयं कालं, जे णं मे सेविए एवइयं कालं तस्स नामालंकिए णं इमे मुद्दारयणे । तओ नरवइणा भणियं जहा णं किं तस्स सद्दकरणंति ? कुमारेणं भणियं नाहं अजिमिएणं तस्स चक्खुकुसीलाहमस्स णं सद्दकरणं समुच्चामि । तओ रण्णा भणियं जहा णं भो भो महासत्ता । केरिसो पुण सो चक्खुकुसीलो भण्णे ? किं वा णं अजिमिएहिं तस्स सद्दकरणं नो समुच्चारियए ? कुमारेण भणियं जहा णं चक्खुकुसीलो तिसट्ठिए थाणंतरेहिंतो जइ 'कहाइ इह तं दिट्ठपच्चयं होही तो पुण वीसत्थो साहीहामि । जं पुण तस्स अजिमिएहिं सद्दकरणं एतेणं ण समुच्चारीए, जहा णं जइ 'कंहाइ अजिमिएहिं चेव तस्स चक्खुकुसीलाहम्मस्स णामग्गहणं कीरए ता णं णत्थि तंमि दियहे संपत्ती पाणभोयणस्सत्ति । ताहे गोयमा ! परमविम्हिएणं रन्ना कोउहल्लेण लहुं हक्काराविया रसवई, उवविट्ठो भोयण - मंडवे राया सह कुमारेणं असेसपरियणेणं च, आणावियं अट्ठारसखंड-खज्जयवियप्पं णाणाविहमाहारं । एयावसरंमि भणियं नरवइणा- जहा णं भो भो महासत्त ! भणसु णीसंको तुमं संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं । कुमारेण भणियं-जहा णं नरनाह ! भणिहामि भुत्तुत्तरकालेणं । णरवइणा भणियं जहा णं भो महासत्त ! दाहिणकरधरिएणं कवलेणं संपयं चेव भणसु जे णं खु जइ. < कदाचिदिति । 9.
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy