SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् कुसीलो भट्टचारित्ती, भिल्लसूणोवमो अहं । चिलातो निक्कियो पावी, कूरकम्मीह निग्विणो ॥४३॥ इणमो दुल्लभं लभिउं, सामन्नं नाणदंसणं । चारित्तं वा विराहेत्ता, अणालोइयनिंदियागरहिय अकयपच्छित्तो, वावचंतो जई अहं ||४४|| तानिच्छयं अणुत्तारे, घोरे संसारसागरे । निबुड्डो भवकोडीहिं, समुत्तरंतो ण वा पुणो ||४५|| ता जा जरा ण पीडेइ, वाही जाव न केई मे । जाविंदिया न हायंति, ताव धम्म चरेत्तुऽहं ||४६ || निद्दहमइरेण पावाई, निंदिउं गरहिउं चिरं । पायच्छित्तं चरित्ताणं, निक्कलंको भवामिऽहं ॥ ४७|| निक्कलुसनिक्कलंकाणं, सुद्धभावाण गोयमा ! तन्नो नहं 'जयं गहियं, सुदूरामवि परिवलित्तणं ॥ ४८॥ एवमालोयणं दाउं, पायच्छित्तं चरित्तुण । कलिकलुसकम्ममलमुक्के, जइ णो सिज्झिज्ज तक्खणं ||४९|| ता व देवलोगंमि, निजोए सयं । देवदुंदुहिनिग्घोसे, अच्छरासयसंकुले ॥५०॥ तओ चुया इहागंतुं, सुकुलुप्पंतिं लभेत्तुणं । निव्विन्नकामभोगा य, तवं काउं मया पुणो ॥ ५१ ॥ २२९ अणुत्तरविमाणेसुं, निवसिऊणेहमागया । हवंति धम्मतित्थयरा, सयलतेलोक्कबंधवा ॥ ५२॥ १. यद् गृहीतं तन्न नष्टं निवृत्तत्वादिति । २. परिनिवृत्येति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy