SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २२५ श्री महानिशीथ सूत्रम् काउमिमे पच्छित्ते, जइ णं तु ण तब्भवे सिज्झे ।।२४।। ता लहिऊण 'विमाणगयं सुकुलुप्पतिं दुयं च पुण बोहिं । सोक्खपरंपरएणं सिज्झे कम्मट्ठबंधरयमलविमुक्के ।।२५।। गोयमेत्ति बेमि । से भयवं ! किं एयाणुमेत्तमेव पच्छित्तविहाणं जेणेवमाइस्से ? गोयमा ! एयं सामन्नेणं दुवालसण्ह कालमासाणं पइदिणमहन्निसाणुसमयं पाणोवरमं जाव सबालवुड्ढसेहमयहरायरियमाईणं, तहा य अपडिवाइमहोऽवहिमणपज्जवनाणी छउमत्थतित्थयराणं एगंतेणं अब्भुट्ठाणारिहावस्सगसंबंधियं चेव सामन्नेणं पच्छित्तं समाइटुं नो णं एयाणुमेत्तमेव पच्छित्तं । से भयवं ! किं अपडिवायमहोऽवहीमणपज्जवनाणी छउमत्थवीयरागे सयलावस्सगे समणुट्ठीया ? गोयमा ! समणुट्ठीया, न केवलं समणुट्ठीया जमगसमगमेवाणवरयमणुट्ठीया । से भयवं ! कहं ? गोयमा ! अचिंतबलवीरियबुद्धिनाणाइसयसत्तीसामत्थे णं से भयवं ? केणं अटेणं ते समणुट्ठीया ?, गोयमा ! मा णं उस्सुत्तुम्मग्गपवत्तणं मे भवउत्तिकाऊणं ।१८।। से भयवं ! किं तं सविसेसं पायच्छित्तं जाव णं वयासी ? गोयमा ! वासारत्तियं पंथगामियं वसहिपारिभोगियं गच्छायारमइक्कमणं संघायारमइक्कमणं गुत्तीभेयपयरणं सत्तमंडली-धम्माइक्कमणं अगीयत्थगच्छपयाणजायं कुसीलसंभोगजं अविहीए पव्वज्जादाणोवट्ठावणाजायं ३अओग्गस्स सुत्तत्थोभयपण्णवणजायं अणाययणेक्कखणविरत्तणाजायं देवसियं राइयं पक्खियं मासियं चउमासियं संवच्छरियं एहियं पारलोइयं मूलगुणविराहणं उत्तरगुणविराहणं आभोगाणाभोगयं आउट्टिपमायदप्पकप्पियं वयसमणधम्म-संजमतवनियम-कसायदंडगुत्तीयं मयभयगारवइंदियजं वसणायंकरोद्दट्टज्झाणरागदोसमोहमिच्छत्तदुट्ठकूरज्झ१. विमाणगई' पाठान्तरमिति । २. महावधिज्ञानमिति । ३. अयोग्यस्येति । ४. 'वसणाइक' पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy