SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्री महानिशीथ सूत्रम् - अध्य सच्छंदत्ताए तहेव चिट्ठे तओ णं चउव्विहस्सावि समणसंघस्स बज्झं तं गच्छं णो आयरेज्जा ।१३। २२२ से भयवं ! जया णं से सीसे जहुत्तसंजमकिरिया वट्टंति तहाविहे य केई कुगुरू तेसिं दिक्खं परूवेज्जा तया णं सीसा किं समज्जा ? गोयमा ! घोरवीरतवसंजमे से भयवं कहं ?, गोयमा ! अन्नगच्छे पविसेत्ताणं । से भयवं जयाणं तस्स संतिएणं 'सिरिगारेणं चिण्हिए समाणे अन्नगच्छेसुं पवेसमेव ण लभेज्जा तया णं किं कुव्विज्जा ? गोयमा ! सव्वपयारेहिं णं तं तस्स संतियं सिरियारं फुसावेजा । से भयवं ! केण पयारेणं तं तस्स संतियं सिरियारं सव्वपयारेहिं णं फुसिय हवेज्जा ? गोयमा ! अक्खरेसुं । से भयवं ! किं णामे ते अक्खरे ? गोयमा ! जहा णं अपडिगाही कालकालंतरेसुंपि अहं इमस्स' सीसाणं वा सीसणीगाणं वा । से भयवं ! जया णं एवं विहे अक्खरे ण पयादी ? गोयमा ! जया णं एवंविहे अक्खरे ण पयादी तया णं आसन्नपावयणीणं पकहित्ताणं चउत्थादीहिं समक्कमित्ताणं अक्खरे दावेजा । से भयवं ! जया णं एएणं पयारेणं से णं कुगुरू अक्खरे ण पदेज्जा तया णं किं कुज्जा ? गोयमा ! जया णं एएणं पयारेणं सेणं कुगुरू अक्खरे नो पयच्छे तया णं संघबज्झे उवइसेज्जा | से भयवं ! केण अद्वेणं एवं बुच्चइ ? गोयमा ! " सुदुप्पयहे इणमो महामोहपासे 'गेहपासे तमेव विप्पजहित्ताणं अणेगसारीरिगमणो समुत्थचउगइसंसारदुक्खभय-भीए कह कहवि मोहमिच्छत्तादीणं खओवसमेणं सम्मग्गं समोवलभित्ताणं ̈ निव्विन्न - कामभोगे 'निरणुबंधे पुन्नर्माहजे, तं च तवसंजमाणुट्टाणेणं, तस्सेव तवसंजमकिरियाए जाव णं गुरू सयमेव विग्घं पयरे अहा णं परेहिं कारवे कीरमाणे वा समणुवेक्खे सपक्खेण वा परपक्खेण वा ताव णं तस्स महाणुभागस्स साहुणो संतियं १. न्यायेन चिह्निते सति यदिवा 'अलिहिए' पाठान्तरमाश्रित्याऽलिखिते सतीति । 2 २. 'सिसस्स वा' क्वचिदधिकः पाठ इति । ३. प्रदद्यादिति । ४. 'पदेज्जा' पाठान्तरमिति । ५. सुदुः प्रहेयः सुदुस्त्याज्य इति । ६. 'गेहवासे' पाठान्तरमिति । ७. समुपलभ्येति ८. मोक्षप्रापकं पुण्यमभ्यर्जयेदिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy