SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०० श्री महानिशीथ सूत्रम्-अध्य०६ गुरुदुक्खभरुक्कंतस्स अंसुनिवाएण जं जलं गलियं । तं अगडतलायनईसमुद्दमाईसु णवि होज्जा ।।३९९।। 'आवीयं थणछीरं सागरसलिलाओ बहुयरं होज्जा । संसारंमि अंणते 'अविलाजोणीए एक्काए ।।४००।। सत्ताहविवन्नसुकुहिय-साणजोणीए मज्झदेसंमि । किमियत्तण केवलएण जाणि मुक्काणि देहाणि ।।४०१।। तेसिं सत्तमपुढवीए सिद्धिखेत्तं च जाव उक्कुरुडं । चोद्दसरजूं लोगं अणंतभागेण वि भरेज्जा ॥४०२।। पत्ते य कामभोगे कालमणंतं इहं स उवभोगे । अप्पुव्वं चिय मन्नइ जीवो तहवि य विसयसोक्खं ॥४०३।। जह कच्छुल्लो कच्छु कंडुयमाणो दुहं मुणइ सोक्खं । मोहाउरा मणुस्सा तह कामदुहं सुहं बिंति ॥४०४।। जाणंति अणुभवंति य जम्मजरामरणसंभवे दुक्खे । न य विसएसु विरज्जंति गोयमा ! दुग्गइगमणपत्थिए जीवे ॥४०५।। सव्वगहाणं पभवो महागहो सव्वदोसपायट्टी । कामग्गहोदुरप्पाजेणऽभिभूयंजगंसव्वंतस्स वसंजे गयापाणी।४०६। जाणंति जहा भोगिड्ढिसंपया सव्वमेव धम्मफलं । तहवि दढमूढहियए पावं काऊण दोग्गई जंति ॥४०७॥ वच्चइ खणेण जीवो पित्तानिलसिंभधाउखोभेहिं । उज्जमह मा विसीयह तरतमजोगो इमो दुलहो ॥४०८।। ___ आपीतं स्तनक्षीरमिति । २. पशुयोन्यां मेषीयोन्यां वा तथा 'अबलाजोगीए' इत्यपि पाठान्तरमिति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy