SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १९२ श्री महानिशीथ सूत्रम् - अध्य०६ अहो लावन्नं कंती, दित्ती रूवं अणोवमं । जिणाणं जारिसं पाय अंगुट्ठग्गं ण तं इहं ॥ ३२२ ॥ सव्वेसु देवलोगेसु, सव्वदेवाण मेलिउं । कोडाकोडिगुणं काउं, जइवि ' उण्हालिए || ३२३॥ युग्मम् || अह जे अमरपरिग्गहिया, नाण - तयसमन्निया | कलाकलावनिलया, जणमणाणंदकारया || ३२४|| सयणबंधवपरियारा, देवदाणवपूइया । पणइयणपूरियासा, भुवणुत्तमसुहालया || ३२५|| भोगिस्सरियं रायसिरिं, गोयमा ! तं तवज्जियं । जा दियहा केई भुंजंति, ताव ओहीए जाणिउं || ३२६ || खणभंगुरं अहो एयं लच्छी पावविवड्ढणी | " ता जाणतावि किं अम्हे, चारितं नाणुचिट्ठियो ? ॥३२७|| जावेरिस मणपरिणामं, ताव लोगंतिगा सुरा । थुणिउं भणंति जगज्जीवहिययं तित्थं पवत्तिहा ॥३२८॥ ताहे वोसचत्तदेहा, विहवं सव्वजगुत्तमं । गोयमा ! तणमिव परिचिच्चा, जं इंदाणवि दुल्लहं ॥ ३२९॥ नीसंगा उग्गं कट्ठे, घोरं अइदुक्करं तवं । भुयणस्सवि उक्कट्ठे, समुप्पायं चरंति ते ||३३०|| जे पुण खरहरफुट्टसिरे, एगजम्मसुहेसिणो । तेसिं दुल्ललियाणंपि सुद्वुवि नो हियइच्छियं ||३३१|| गोयम ! महुबिंदुस्सेव, जावइयं तावश्यं सुहं । मरणंते वी न संपजे, कयरं दुल्ललियत्तणं ? ॥ ३३२॥ १. प्रकाश्येति ।
SR No.022581
Book TitleMahanishith Sutram
Original Sutra AuthorN/A
AuthorPadmasenvijay, Kulchandravijay
PublisherJain Sangh Pindwada
Publication Year1997
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & agam_mahanishith
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy