________________
श्री महानिशीथ सूत्रम्
9.
ता किं तमेव ण कयं मे, जं मणसा अज्झवसियं तया ? इय रहें वि उपच्छित्तं, इय रहे व उ मे कयं ॥२५४॥ ता किं तन्न समायरियं, चिंतेंती निहणं गया । उग्गं कट्टं तवं घोरं, दुक्करंपि चरित्तु सा ||२५५|| सच्छंदपायच्छित्तेणं, सकलुसपरिणामदोसओ । कुच्छियकम्मा समुप्पन्ना, वेसाए परिचेडिया || २५६||
खंडोट्ठा णाम चडुगारी, 'मज्जखडहडगवाहिया । विणीया सव्ववेसाणं, थेरीए य चउग्गुणं || २५७ || लावन्नकंतिकलियावि, बोडा जाया तहावि सा । अन्नया थेरी चिंते, मज्झं बोडाए जारिसं ॥ २५८ ।।
लावन्नंकंती रूवं, नत्थि भुवणे वि तारिसं । ता विरंगामि एईए, कन्ने पक्कं सहोट्टयं ॥ २५९ ॥
एसां उ ण जाव विउप्पज्जे, मम धूयं कोवि णेच्छिही । अहवा हा हा ण जुत्तमिणं, धूयातुल्लेसा वि मे ॥ २६०॥
वरं सुविणीया एसा विउप्पन्नत्थ गच्छिही । ता तह करेमि जह एसा, देसंतरं गया वि य ॥२६१॥
१८५
ण भेजा कत्थई थामं आगच्छइ "पडिल्लिया । देवेमि से वसीकरणं, गुज्झदेसं तु 'सीडिमो ॥ २६२ ॥ निगडाई च से देमि, भमडउ तेहिं नियंतिया ।
एवं सा जुन्नवेसा जा, मणसा परितप्पि सुवे || २६३॥
मद्यभाजनानां शीघ्रवाहिकेति । २. मुण्डितेति । ३. विरूप्येत । ४. व्युत्पलुत्येति । ५. बन्धनवतीति । ५: सीवयामो यदिवा 'साडिमो' इति पाठान्तरमाश्रित्य शाटयाम इति । ७. परितप्येति । * रहसीति ।